________________ 378] CHAPTER XVI 266 वेतचितयसद्भावात्मिध्यति सस्वभावत्वम्। उत्यते। नैतद्युक्तम्। कथमिति चेत् / एवम् __यं प्रतीत्योद्भवेत्सर्वं स विष्वपि न विद्यते // __ स्वभाव इति वाक्यशेषः। इह यो वता सोऽप्यस्माकं दर्शने प्रतीत्यसमुत्पनः कतृत्वेन व्यवस्थाप्यते। वचनं वाच्यं च प्रतीत्य वक्ता प्रज्ञप्यते नावचनः / यदैवं तदा नास्ति वस्तुः स्वभावः। ततश्च वायवचनयोरपि नास्ति वक्तरूपम् / यदि स्याहार्थ एव स्यात्पुरुषः। ततो नास्ति तत्र वक्त: खभावो रूपं वा। तस्माच्छून्यम् / तथा वाच्यमपि वक्तारं वचनं च प्रतीत्य प्रज्ञपयिष्यते। खभावो नास्तीत्यादिति च वचनेऽपि योजयितव्यम् / तस्मात्तेषां त्रयाणामपि स्वभावस्त्रिष्वपि न विद्यत इति सिध्यत्येव वक्तवाच्यवचनानां स्वभावशून्यत्वम्। तस्माददोषः // 2 // 378 CSV : hdir smras, pa ) gal te thams cad ston pa yin na dehi tshe dban po dan don dag rnam pa thams cad du med pas hgro ba bon buhi rwan dan hdra bar hgyur na dban po dan don bden pahi no bo hdi yod pa yan yin pas dnos po thams cad ran bz'in dan bcas pa kho na yin no || hdi la brjod par bya ste = प्रवाह। यदि सवें शून्यं तदेन्द्रियार्थयोः सर्वथाभावाज्जगरखरविषाणवदापद्येत / सत्यरूपो चैताविन्द्रियार्थाविति सखभावा एव सर्वे भावाः / पत्रोचते gal te ston pahi nes pa yis | ston pa ma yin hgrub hgyur na mi ston nes pas ston pa nid | ci ste hgrub par hgyur ma yin || 3 || In c Vx of CSV ni for nid. V sunyasya dosena yadasunyam siddham bhavisyati asunyadosena kutah sunyatvam naiva setsyati || I shall modify it as follows: CSV : यदि शून्यस्य दोषेणाशून्यमेव हि सेत्स्यति / किमशून्यस्य दोषण शून्यमेव न सेत्स्यति // 1 Read navaoyavacanah, see p. 264, note 1. Lit.janab for purusah. 34