SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ [339 210 . CATUHSATAKA bum pa rgyi las hgrub hgyut z'in | rgyu ni gz'an las grub gyur na gan la ran las grub med pa de yis gz'an po ji Itar bskyed 13 In b Vx of CSV hopur or gyur. * घटः कारणतः सिद्धः सिद्धं कारणमन्यतः / सिधिर्यस्य खतो नास्ति तदन्यज्जनयेत्कथम् // 13 // 1 __CSV : यदि घटकारणानि कपालानि प्रतीत्य घटः सिध्यति तानीदानौं कपालानि किमपेक्ष्य सिध्यन्ति / न हि तावत्तानि स्वभावसिहानि निर्हेतुकत्वप्रसङ्गात्। अथ तेषामप्यन्यत्कारणमिष्यते। न तर्हि कपालानां स्वरूपसिधिरस्ति। तेषामपि कारणान्तरश रिकापेक्षत्वात्। येषां च कपालानां स्वतःसिधिर्नास्ति कथ सान्य न्यत् स्वरूपतः साधयिष्यन्तीत्यसन् घटः। योऽयं घटप्रतिषेधक विधिरेष एव सर्वकार्याणामसिद्धौं योज्यः // 13 // 339 CSV : प्रवाह। समुदितानां रूपादीनां घटाभिधानाब रूपादिबहुत्वेऽपि घटबहुत्वप्रसङ्ग इति / तदप्ययुक्त समूहस्यैवासत्त्वात् / तथा हि-। hphrod pa hdus par gyur kyan gzugs! dri nid du ni mi hthad de des na bum pa bz'in tshogs pa! gcig nid du ni mi rigs so. | 14 | * समवायेऽपि रूपस्य गन्धत्वं नोपपद्यते / र समूहस्यैकता तेन घटस्येव न युज्यते // 14 // CSV : समुदिता अपि रूपादयो न समुदायावस्था: स्वं स्व लक्षणे विजहति। ततश्च यथा' समुदायावस्थायां रूपस्य स्वरूपापरित्यागाद् गन्धत्व न सम्भवत्येवमनेकाश्रयस्य समूहस्यैकत्वं न सम्भाव्यते। म हि समुदायो This karika is quoted in MV, p. 89 with the reading patalh for ghatab. Evidently the change is made by one not knowing the context in the original work. Tib. tada (dehi tshe). . Tib. simply yah (gan); HPS yatas cayam.. * Tib.om. it. Tib.ad. api (yan). * Compare, as Poussin has pointed out, in MV, p. 89, for the last two padas of tho kirikisan yatasaptati, Mdo,XVII, 27 b, 5. 1 Tib.ji ltar; HPS om.it. * Tib. -parideg for aparideg: rangi no bos yons su btain balue=rvarurepa parityagat.
SR No.004332
Book TitleChatushatak Part 02
Original Sutra AuthorN/A
AuthorVidhushekhar Bhattacharya
PublisherVisva Bharti Book Shop
Publication Year1931
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy