________________ 320] CHAPTER XIII 191 In a Vx of CSV te for de. In c V wrongly rgyad for rkyari and V and Vx of CS par for bahan. In d V wrongly ren for rin. * प्राप्तश्चेन ह्यते शब्दः तस्यादिः केन ग्राह्यते / न चैति केवलः शब्दो ग्राह्यते केवलः कथम् // 18 // CSV: यदि श्रोत्रेन्द्रियस्थान प्राप्तः शब्दो ग्टह्यते तस्यादिः केन गृह्यते / / प्राप्तग्राहित्वाच्छ्रोत्रस्य शब्दस्यादेग्रहणं नास्ति / न चान्यदिन्द्रियं तस्य ग्राहक सम्भवतीति नैव केनचिदस्यादि गह्यते। ततवाररह्यमाणत्वाच्छब्द एवासी न भवतीत्यभिप्रायः / "नवद्रव्यकत्वाच्च 'परमाणोर् न चैति केवलः शब्दः / भवता च शब्दमात्रमेव श्रोत्रेण ग्राह्यते न गन्धादय इति न युज्यते। यहा' शब्दस्याग्रहणमस्तु / यवा गन्धादयोऽपि गृह्यन्ताम् / न चैतदेवमिति न प्राप्तविषयत्वं शब्दस्य // 19 // 320 CSV: अथ यदेतदुक्तं प्राप्तश्चेत ह्यते शब्दस्तस्यादिः केन ग्राह्यते। इति / यदि तस्यादिन ग्टहीतस्तदा को दोष इति / अयं दोषो यदस्य शब्दत्वमेव विशीर्यते। तथा हि-। . ji srid sgra thos ma gyur pa | de yi bar du sgrar mi hgyur | sgra med pa yan mthar sgra nid | hgyur na de ni mi rigs so || 20 || In a V ba for pa. * यावन्न श्रूयते शब्दस्तावच्छब्दो न जायते। - अशब्दस्यापि शब्दत्वमन्ते तच्च न युज्यते // 20 // CSV: यो न श्रूयते सोऽश्रूयमाणत्वाइन्धादिवच्छब्द एव न भवति / अथ मन्यसे यदा श्रूयते तदा शब्दो भविथतोति। एतदप्यसभा थम्। न हि 1 Tib. debi dan po gangis hdzin; HPS om. tasyadeg te. For sambhavadeg Tib. bhavadeg (yin pas). 3 In X read dan po for dban po. * Tib. o.cagrhito'rtho'sau sabda eva nadeg (dehi phyir ma bzun bahi don de nisgra fiid du mi hgyur ro). 6 Tib. ad. evam (de Itar), and -dravyatmakatvat (bdag nid) for -drayakatvat. * HPS ad, sabda. 7 Tib. ekadha (rnam pa gcig tu), and ad. Grotrena (rna). 8 Tib. yao na, translated by atha va.