SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ 317] CHAPTER XIII 189 CSV: यथा चम्मकमल्लिकादिषुः सौगन्ध्य पूर्व स्वाश्रय एवोपलभ्यते पयात्तत्सम्पत्तैिलादिष्वपि। यथा चाग्ने रोष्णा खतोऽवस्थितं तद्योगात् परतोऽप्युपलभ्यते / एवं यदि चक्षुदैर्शनस्वभावं स्यात्तदा स्वात्मन्येव ताव दर्शन स्यात्। कस्मात्पुनश्चक्षुषो ग्रहणं चक्षुषैव न भवति / भावानां स्वभावस्य च खात्मन्येव प्रथमतरं विद्यमानत्वाञ्चक्षुषैव चक्षुषो ग्रहणं न्याय्यम् / न चक्षुः खात्मानं पश्यतौति लोष्टादिवत् परदर्शनमप्यस्य न सम्भाव्यते // 16 // 317 CSV: यस्तु मन्यते न केवलस्य चक्ष षो रूपदर्श नसामर्थ्य मस्ति। अपि तु त्रयाणां चतूरूपचक्ष विज्ञानानां सामग्रयां सत्यां रूपदर्शनं भवतीति / तदप्यसारम्। यस्मात् -- / migʻla rnam ses yod min z'in | rnam par ses pa Ita med la | gni ga gzugs la yod min na ! de dag gis gzugs ji ltar mthon || 17 || In 6 V and Vx of CS ses la yari Ulta for par ses pa lta. In c V gnis for gni ga. In d V and Vx of CS gi for ji. In d Vx of CSV gzuns for gzugs. * चक्ष षोऽस्ति न विज्ञानं विज्ञानस्य न दर्शनम् / उभयं नास्ति रूपस्य ते रूपं दृश्यते कथम् // 17 // CSV: चक्षु षस्तावविज्ञानं नास्ति / न हि चक्षु विषयं जानात्यविज्ञानस्वरूपत्वात्। भौतिकं हि चक्षुः। तस्य जड़त्वादिषयबोधो' न सम्भाव्यते / एवं चक्षु षोऽस्ति न विज्ञानम् / नापि विज्ञानस्य दर्शनमस्ति। विज्ञानं हि विजानाति न तु पश्यति। यदि तु विज्ञानं पश्येत्तदा तस्यापि रूपदर्शनं स्याहिज्ञानसद्भावात्। रूपस्य तूभयमपि 1 Tib. campakotpalidikusumanam (me tog tsam pa ka dan ut pa la la sogs dag gi). Tib. ran lagnas pahi; HPS degvyavadeg for'vai. 3 Tib. paratmatoo (gz'an gyi bdag nid la). 4 Tib. mig blta bahi ran bz'in du ; HPS caksusor darsanasvabhavyam. 5 Tib. om. tavad.. 6 Tib. kharadio (bon bu la sogs). According to Skt. the Tib. reading should have been sa gon for bon bu. In X read rtogs for rtog. 8. For vijnanamdeg -sadbhavat Tib. na tad rupavat. kutas tasya darsanam. tan nastiti gatavan na pasyati (de ni gzugs can ma yin pa z'ig ste de la lta ba ga la yod de med pas na son baltar mi mthon io]]).
SR No.004332
Book TitleChatushatak Part 02
Original Sutra AuthorN/A
AuthorVidhushekhar Bhattacharya
PublisherVisva Bharti Book Shop
Publication Year1931
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy