________________ 144 CATUHSATAKA [280 In c Vx of CSV wrongly yi for yis. कि करिष्यति स त्यागं त्यागोपाय न वेत्ति यः / शिवमन्यत्र नास्तीति नूनं तेनोक्तवान्मुनिः // 4 // . _CSV: सर्वत्यागाशयेऽपि स्थिते' तोथिकमतावलम्बी त्यागोपायानभिन्नः कि त्याग करिष्यति / यत्र जानाति सर्वधर्मस्वभावशून्यतालक्षणं सर्वत्यागोपाय / / अत एव शिवमन्यत्र नास्तीति नूनं तेनोक्तवान्मुनिः // 4 // 280 CSV: ननु च तवा प्यपर्यन्तवाद ज्ञेयस्थातीन्द्रियेष्वर्थेषूपदिष्टेष्वसमक्षत्वात् तेषां संशय एव जायते किमसावर्थो यथोपदिष्टस्तथैवाहोखिदन्यथेति। न हि तहिषय निश्चय कारणमस्तीति। तत्राप्युच्यते-।. sans rgyas kyis gsuns Ikog gyur la . gan zig the tshom skye hgyur ba| de yis ston pa nid bsten te hdi nid kho nar yid ches bya ||5|| In c Vn of CSV brten for bsten. * बुद्धोतषु परोक्षेषु जायते यस्य संशयः / इहैव प्रत्ययस्तेन कर्तव्यः शून्यतां प्रति // 5 // CSV: न हि सर्वे भावाः प्रत्यक्षज्ञानगम्या अनुमानगम्या प्रपि विद्यन्ते / शक्यं चात्रानुमान कतु दृष्टान्तसद्भावात्। इह सर्व त्यागोपायः सर्वधर्मखभावशून्यता। सा चाशक्या केनचिदन्यथात्वमासादयितुम् / सूक्ष्मवायमों नित्यसविहितोऽपि सर्वजनासमक्षत्वात्। तस्य चोपपत्त्या सर्वधर्मस्वभावग्राहविनिवारणमुखेनोपपादिता यथावत्ता / अत्रैव तावदास्थीयतां निश्चयः / पथाव किमेवमेतदुताहो पन्यथत्यस्ति किञ्चिदनिश्चयकारणं तदुपदिश्यतां यदि तब निराकृतमुक्तावक्ष्यमाणप्रकरणप्रतिपादितनिश्चयेन। न च शक्यमनेन स्वल्पमप्यनिचयकारणं किश्चिदभिधातुमिति सिद्ध एवायं दृष्टान्तः। ततश्चान्यदप्यसमक्षार्थप्रतिपादकवचनं भगवतो यथार्थमिति प्रतीयतां वनयेनैव तथागतोपदिष्टत्वात्खभावशून्यतार्थाभिधायकवचनवदिति कुतो बुद्दोनोष परोक्षेषु संशयावकाशः // 5 // 1 Tib. gnas kyan; HPS sthita tirthika.. * In the following line in OS V read sramana (dge abyon) and not sravana ag reade HPS. * Tib. ad. darsane (khyod kyi ltar na). . Tib. paryantatvad (mthah yas). * Tib. thams cad ; HPS om. it. * Tib. ci ate hdi la ; HPS reade it just before asti which followe. Here follows in Tib. a passage containing two blokas, but it is omitted in the fragments,