SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ 275] . CHAPTER XI 135 ran gi no bos yod pa yan ma yin tertag pa nid du thal bahi phyir dar | dnos su hdzin par thal bar hgyur bahi phyir ro !! rnam pa de lta buhi dnos po las skye ba na dran pa yan rnam pa de lta bu yin pas ! des na| dran pa z'es bya log pa yi | ___don la log pa kho na hbyun || z'es bya ba grub ste / sad pahi gnas skabs su rmi lam gyi gnas skabs kyi nams su myons pahi yul dran pa bz'in no ! __वर्तमानावस्थस्य तस्य भावस्य यत्स्वरूपं साक्षात्कर्तुवर्तमानेन ज्ञानेन दर्शनादस्ति न तत्युनदृश्यते। एकस्य ह्यर्थस्य विज्ञानयेन परिच्छेद्यत्वं पूर्वमेव निषिद्धम् / तेनैव न्यायेन दृष्टो भावो न दृश्यते। यदा न दृश्यते तदा तहिषयकं चित्तं पुनर्न जायते / - तस्मात्स्मृतरालम्बनमतीतो भावः। यदि स स्वरूपेण स्यात्तदा सा स्मृतिः सतोऽर्थस्यावलम्बनात्स्वरूपेण सिध्येत्। यदा तु सोऽतीतो भावः स्वरूपेण नास्ति तदा तदालम्बना स्मृतिरपि नास्ति / तस्मान्मिथ्येति सिद्धम्। मिथ्ये ति खभावनाभावः प्रतीत्यसमुत्पादश्च नार्थान्तरम् / भावाभावार्थो हि न मिथ्यार्थः / नातीतार्थः सर्वथा न भवति / स्मरणीयत्वात्तत्फलदर्शनाच्च। स्वरूपेण सबपि च न भवति। नित्यत्वप्रसङ्गाहस्तुतो ग्रहणप्रसङ्गाच्च। तादृशाद्धावान्जायते चेत् स्मतिरपि तादृशी भवति। .. तेन मिथ्या स्मृतिर्नामार्थोऽस्या मिथ्र्य व जायते // . इति सिद्धम्। जाग्रदवस्थायां स्वप्रदर्शनावस्थानुभवविषयकस्मृतिवत् // 25 // 1265 (-XI. 18)
SR No.004332
Book TitleChatushatak Part 02
Original Sutra AuthorN/A
AuthorVidhushekhar Bhattacharya
PublisherVisva Bharti Book Shop
Publication Year1931
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy