________________ 8. 37. 21] कर्णपर्व [8. 38.9 नागमस्त्रं महाराज संप्रोदीर्य मुहुर्मुहुः // 21 हन्यमानमपश्यंश्च निश्चेष्टाः स्म पराक्रमे // 34 यानुद्दिश्य रणे पार्थः पदबन्धं चकार ह / अयुतं तत्र योधानां हत्वा पाण्डुसुतो रणे / ते बद्धाः पदबन्धेन पाण्डवेन महात्मना / व्यभ्राजत रणे राजन्विधूमोऽग्निरिव ज्वलन् // 35 निश्चेष्टा अभवन्राजन्नश्मसारमया इव // 22 चतुर्दश सहस्राणि यानि शिष्टानि भारत / निश्चेष्टांस्तु ततो योधानवधीत्पाण्डुनन्दनः / रथानामयुतं चैव त्रिसाहस्राश्च दन्तिनः // 36 यथेन्द्रः समरे दैत्यांस्तारकस्य वधे पुरा // 23 ततः संशप्तका भूयः परिवर्धनंजयम् / ते वध्यमानाः समरे मुमुचुस्तं रथोत्तमम् / मर्तव्यमिति निश्चित्य जयं वापि निवर्तनम् // 37 आयुधानि च सर्वाणि विस्रष्टुमुपचक्रमुः / / 24 तत्र युद्धं महद्धथासीत्तावकानां विशां पते / ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम् / शूरेण बलिना सार्धं पाण्डवेन किरीटिना // 38 सौपर्णमस्त्रं त्वरितः प्रादुश्चक्रे महारथः // 25 इति श्रीमहाभारते कर्णपर्वणि ततः सुपर्णाः संपेतुर्भक्षयन्तो भुजंगमान् / सप्तत्रिंशोऽध्यायः // 37 // ते वै विदुद्रुवुर्नागा दृष्ट्वा तान्खचरान्नृप // 26 38 वभौ बलं तद्विमुक्तं पदबन्धाद्विशां पते / संजय उवाच। मेघवृन्दाद्यथा मुक्तो भास्करस्तापयन्प्रजाः // 27 कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष / विप्रमुक्तास्तु ते योधाः फल्गुनस्य रथं प्रति / उलूकः सौबलश्चैव राजा च सह सोदरैः // 1 ससजुर्बाणसंघांश्च शस्त्रसंघांश्च मारिष // 28 सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम् / तो महास्त्रमयीं वृष्टिं संछिद्य शरवृष्टिभिः / समुन्जिहीर्षवेगेन भिन्नां नावमिवार्णवे // 2 व्यवातिष्ठत्ततो योधान्वासविः परवीरहा // 29 ततो युद्धमतीवासीन्मुहूर्तमिव भारत / सुशर्मा तु ततो राजन्बाणेनानतपर्वणा / भीरूणां त्रासजननं शूराणां हर्षवर्धनम् // 3 अर्जुनं हृदये विद्धा विव्याधान्यैत्रिभिः शरैः।। कृपेण शरवर्षाणि विप्रमुक्तानि संयुगे। स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् // 30 सृञ्जयाः शातयामासुः शलभानां व्रजा इव // 4 प्रतिलभ्य ततः संज्ञां श्वेताश्वः कृष्णसारथिः। शिखण्डी तु ततः क्रुद्धो गौतमं त्वरितो ययौ / ऐन्द्रमस्रममेयात्मा प्रादुश्चक्रे त्वरान्वितः। ववर्ष शरवर्षाणि समन्तादेव ब्राह्मणे // 5 ततो बाणसहस्राणि समुत्पन्नानि मारिष // 31 कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित् / सर्वदिक्षु व्यदृश्यन्त सूदयन्तो नृप द्विपान् / शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः // 6 हयान्रथांश्च समरे शस्त्रैः शतसहस्रशः // 32 ततः शिखण्डी कुपितः शरैः सप्तभिराहवे / पध्यमाने ततः सैन्ये विपुला भीः समाविशत् / कृपं विव्याध सुभृशं कङ्कपत्रैरजिह्मगैः // 7 संशप्तकगणानां च गोपालानां च भारत / ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः / न हि कश्चित्पुमांस्तत्र योऽर्जुनं प्रत्ययुध्यत // 33 / व्यश्वसूतरथं चक्रे पार्षतं तु द्विजोत्तमः // 8 पश्यतां तत्र वीराणामहन्यत महद्बलम् / हताश्वात्तु ततो यानादवप्लुत्य महारथः / - 1725 -