________________ 8. 36.6] कणपत्र [8. 36. 35 पत्तयो रथमातङ्गान्रथा हस्यश्वमेव च। निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश // 20 नागाश्च समरे व्यङ्गं ममृदुः शीघ्रगा नृप // 6 अपरे कृष्यमाणाश्च विवेष्टन्तो महीतले / पततां तत्र शूराणां क्रोशतां च परस्परम् / भावान्बहुविधांश्चक्रस्ताडिताः शरतोमरैः // 21 घोरमायोधनं जज्ञे पशूनां वैशसं यथा // 7 नरास्तु निहता भूमौ कूजन्तस्तत्र मारिष / रुधिरेण समास्तीर्णा भाति भारत मेदिनी / दृष्ट्वा च बान्धवानन्ये पितृनन्ये पितामहान् // 22 शक्रगोपगणाकीर्णा प्रावृषीव यथा धरा // 8 धावमानान्परांश्चैव दृष्ट्वान्ये तत्र भारत / यथा वा वासती शुक्ले महारजनरञ्जिते / गोत्रनामानि ख्यातानि शशंसुरितरेतरम् // 23 विभृयायुवतिः श्यामा तद्वदासीद्वसुंधरा / तेषां छिन्ना महाराज भुजाः कनकभूषणाः / मांसशोणितचित्रेव शातकौम्भमयीव च // 9 उद्वेष्टन्ते विवेष्टन्ते पतन्ते चोत्पतन्ति च // 24 छिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सह / निपतन्ति तथा भूमौ स्फुरन्ति च सहस्रशः / कुण्डलानां प्रविद्धानां भूषणानां च भारत // 10 वेगांश्चान्ये रणे चक्रुः स्फुरन्त इव पन्नगाः // 25 निष्काणामधिसूत्राणां शरीराणां च धन्विनाम् / ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशां पते / वर्मणां सपताकानां संघास्तत्रापतन्भुवि // 11 / / लोहितार्दा भृशं रेजुस्तपनीयध्वजा इव // 26 गजान्गजाः समासाद्य विषाणाप्रैरदारयन् / वर्तमाने तथा घोरे संकुले सर्वतोदिशम् / विषाणाभिहतास्ते च भ्राजन्ते द्विरदा यथा // 12 अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम् // 27 रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव / भौमेन रजसा कीर्णे शस्त्रसंपातसंकुले / यथा भ्राजन्ति स्यन्दन्तः पर्वता धातुमण्डिताः // नैव स्वे न परे राजन्व्यज्ञायन्त तमोवृते // 28 तोमरान्गजिभिर्मुक्तान्प्रतीपानास्थितान्बहून् / तथा तदभवद्युद्धं घोररूपं भयानकम् / हस्तैर्विचेरुस्ते नागा बभञ्जुश्चापरे तथा // 14 शोणितोदा महानद्यः प्रसञस्तत्र चासकृत् // 29 नाराचैश्छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाः / शीर्षपाषाणसंछन्नाः केशशैवलशाद्वलाः / हिमागमे महाराज व्यभ्रा इव महीधराः // 15 अस्थिसंघातसंकीर्णा धनुःशरवरोत्तमाः // 30 शरैः कनकपुखैस्तु चिता रेजुर्गजोत्तमाः। मांसकर्दमपङ्काश्च शोणितौघाः सुदारुणाः / उल्काभिः संप्रदीप्तायाः पर्वता इव मारिष // 16 नदीः प्रवर्तयामासुर्यमराष्ट्रविवर्धनीः // 31 केचिदभ्याहता नागा नागैर्नगनिभा भुवि / ता नद्यो घोररूपाश्च नयन्त्यो यमसादनम् / निपेतुः समरे तस्मिन्पक्षवन्त इवाद्रयः // 17 अवगाढा मजयन्त्यः क्षत्रस्याजनयन्भयम् // 32 अपरे प्राद्रवन्नागाः शल्यार्ता व्रणपीडिताः / क्रव्यादानां नरव्याघ्र नर्दतां तत्र तत्र ह / प्रतिमानैश्च कुम्भैश्च पेतुरुव्या महाहवे // 18 घोरमायोधनं जज्ञे प्रेतराजपुरोपमम् // 33 निषेदुः सिंहवच्चान्ये नदन्तो भैरवान्रवान् / उत्थितान्यगणेयानि कबन्धानि समन्ततः / मम्लुश्च बहवो राजश्चकूजुश्चापरे तथा // 19 / नृत्यन्ति वै भूतगणाः संतृप्ता मांसशोणितैः // 34 याश्च निहता बाणैः स्वर्णभाण्डपरिच्छदाः। पीत्वा च शोणितं तत्र वसां पीत्वा च भारत / - 1728 -