________________ 12. 252.5] महाभारते [12. 253. 12 253 साध्यासाध्यं कथं शक्यं सदाचारो ह्यलक्षणम् // 5 / तेनाचारेण पूर्वेण संस्था भवति शाश्वती // 20 दृश्यते धर्मरूपेण अधर्म प्राकृतश्चरन् / इति श्रीमहाभारते शान्तिपर्वणि धर्मं चाधर्मरूपेण कश्चिदप्राकृतश्चरन् // 6 द्विपञ्चाशदधिकद्विशततमोऽध्यायः / / 252 // पुनरस्य प्रमाणं हि निर्दिष्टं शास्त्रकोविदैः। वेदवादाश्चानुयुगं ह्रसन्तीति ह नः श्रुतम् / / 7 भीष्म उवाच / अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे / अत्राप्युदाहरन्तीममितिहासं पुरातनम् / अन्ये कलियुगे धर्मा यथाशक्तिकृता इव / / 8 तुलाधारस्य वाक्यानि धर्मे जाजलिना सह // 1 आम्नायवचनं सत्यमित्ययं लोकसंग्रहः / वने वनचरः कश्चिज्जाजलि म वै द्विजः / आम्नायेभ्यः परं वेदाः प्रसृता विश्वतोमुखाः // 9 सागरोद्देशमागम्य तपस्तेपे महातपाः // 2 ते चेत्सर्वे प्रमाणं वै प्रमाणं तन्न विद्यते / नियतो नियताहारश्चीराजिनजटाधरः / / / प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः // 10 मलपङ्कधरो धीमान्बहून्वर्षगणान्मुनिः // 3 धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः / स कदाचिन्महातेजा जलवासो महीपते / या या विक्रियते संस्था ततः सापि प्रणश्यति॥११ चचार लोकान्विप्रर्षिः प्रेक्षमाणो मनोजवः // 4 विद्म चैवं न वा विद्म शक्यं वा वेदितुं न वा / स चिन्तयामास मुनिर्जलमध्ये कदाचन / अणीयान्क्षुरधाराया गरीयान्पर्वतादपि // 12 विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम् // 5 गन्धर्वनगराकारः प्रथमं संप्रदृश्यते / न मया सदृशोऽस्तीह लोके स्थावरजङ्गमे / अन्वीक्ष्यमाणः कविभिः पुनर्गच्छत्यदर्शनम् // 13 अप्सु वैहायसं गच्छेन्मया योऽन्यः सहेति वै // 6 निपानानीव गोभ्याशे क्षेत्रे कुल्येव भारत / / स दृश्यमानो रक्षोभिर्जलमध्येऽवदत्ततः / स्मृतोऽपि शाश्वतो धर्मो विग्रहीणो न दृश्यते॥१४ अब्रुवंश्च पिशाचास्तं नैवं त्वं वक्तुमर्हसि // 7 कामादन्ये क्षयादन्ये कारणैरपरैस्तथा। तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः / असन्तो हि वृथाचारं भजन्ते बहवोऽपरे // 15 / सोऽप्येवं नार्हते वक्तुं यथा त्वं द्विजसत्तम // 8 धर्मो भवति स क्षिप्रं विलीनस्त्वेव साधुषु / इत्युक्तो जाजलिर्भूतैः प्रत्युवाच महातपाः / अन्ये तानाहुरुन्मत्तानपि चावहसन्त्युत / / 16 / पश्येयं तमहं प्राज्ञं तुलाधारं यशस्विनम् // 9 महाजना ह्युपावृत्ता राजधर्म समाश्रिताः / इति ब्रुवाणं तमृषि रक्षास्युद्धृत्य सागरात् / न हि सर्वहितः कश्चिदाचारः संप्रदृश्यते // 17 अब्रुवनाच्छ पन्थानमास्थायेमं द्विजोत्तम // 10 तेनैवान्यः प्रभवति सोऽपरं बाधते पुनः / इत्युक्तो जाजलिर्भूतैर्जगाम विमनास्तदा / दृश्यते चैव स पुनस्तुल्यरूपो यदृच्छया // 18 - वाराणस्यां तुलाधारं समासाद्याब्रवीद्वचः // 11 येनैवान्यः प्रभवति सोऽपरानपि बाधते / युधिष्ठिर उवाच / आचाराणामनैकाग्र्यं सर्वेषामेव लक्षयेत् // 19 किं कृतं सुकृतं कर्म तात जाजलिना पुरा। चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः / / येन सिद्धि परां प्राप्तस्तन्नो व्याख्यातुमर्हसि // 12 - 2326 -