________________ 12. 193. 19 ] महाभारते [12. 194.7 तालुदेशमथोद्दाल्य ब्राह्मणस्य महात्मनः / एतत्फलं जापकानां गतिश्चैव प्रकीर्तिता। ज्योतिर्जाला सुमहती जगाम त्रिदिवं तदा // 19 / यथाश्रुतं महाराज किं भूयः श्रोतुमिच्छसि // 32 हाहाकारस्ततो दिक्षु सर्वासु सुमहानभूत् / इति श्रीमहाभारते शान्तिपर्वणि तज्योतिः स्तूयमानं स्म ब्रह्माणं प्राविशत्तदा // 20 त्रिनवत्यधिकशततमोऽध्यायः // 193 // ततः स्वागतमित्याह तत्तेजः स पितामहः / प्रादेशमात्रं पुरुषं प्रत्युद्गम्य विशां पते // 21 युधिष्ठिर उवाच / भूयश्चैवापरं प्राह वचनं मधुरं स्म सः / किं फलं ज्ञानयोगस्य वेदानां नियमस्य च / जापकैस्तुल्यफलता योगानां नात्र संशयः // 22 भूतात्मा वा कथं ज्ञेयस्तन्मे ब्रूहि पितामह // 1 योगस्य तावदेतेभ्यः फलं प्रत्यक्षदर्शनम् / भीष्म उवाच। जापकानां विशिष्टं तु प्रत्युत्थानं समाधिकम् / / 23 अत्राप्युदाहरन्तीममितिहासं पुरातनम् / . उष्यतां मयि चेत्युक्त्वाचेतयत्स ततः पुनः / मनोः प्रजापतेर्वादं महर्षेश्च बृहस्पतेः // 2 अथास्य प्रविवेशास्यं ब्राह्मणो विगतज्वरः // 24 प्रजापति श्रेष्ठतमं पृथिव्यां राजाप्येतेन विधिना भगवन्तं पितामहम् / देवर्षिसंघप्रवरो महर्षिः। यथैव द्विजशार्दूलस्तथैव प्राविशत्तदा // 25 बृहस्पतिः प्रश्नमिमं पुराणं स्वयंभुवमथो देवा अभिवाद्य ततोऽब्रुवन् / पप्रच्छ शिष्योऽथ गुरुं प्रणम्य // 3 जापकार्थमयं यत्नस्तदर्थं वयमागताः // 26 यत्कारणं मत्रविधिः प्रवृत्तो कृतपूजाविमौ तुल्यं त्वया तुल्यफलाविमौ / ज्ञाने फलं यत्प्रवदन्ति विप्राः / योगजापकयोदृष्टं फलं सुमहदद्य वै / यन्मन्त्रशब्दैरकृतप्रकाशं सर्वाल्लोकानतीत्यैतौ गच्छेतां यत्र वाञ्छितम् / / ___ तदुच्यतां मे भगवन्यथावत् // 4 ब्रह्मोवाच / यदर्थशास्त्रागममत्रविद्भिमहास्मृतिं पठेद्यस्तु तथैवानुस्मृतिं शुभाम् / . यज्ञैरनेकैर्वरगोप्रदानैः। तावप्येतेन विधिना गच्छेतां मत्सलोकताम्॥२८ फलं महद्भिर्यदुपास्यते च यश्च योगे भवेद्भक्तः सोऽपि नास्त्यत्र संशयः / - तकि कथं वा भविता क वा तत् // 5 विधिनानेन देहान्ते मम लोकानवाप्नुयात् / मही महीजाः पवनोऽन्तरिक्षं गम्यतां साधयिष्यामि यथास्थानानि सिद्धये // 29 ___ जलौकसश्चैव जलं दिवं च / भीष्म उवाच। दिवौकसश्चैव यतः प्रसूताइत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत / स्तदुच्यतां मे भगवन्पुराणम् // 6 आमत्र्य तं ततो देवा ययुः स्वं स्खं निवेशनम् // 30 / ज्ञानं यतः प्रार्थयते नरो वै ते च सर्वे महात्मानो धर्म सत्कृत्य तत्र वै / ततस्तदर्था भवति प्रवृत्तिः। पृष्ठतोऽनुययू राजन्सर्वे सुप्रीतमानसाः // 31 न चाप्यहं वेद परं पुराणं - 2254 -