________________ 8. 22. 42 ] महाभारते [8. 28.1 पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव // 42 एतत्कृतं महाराज त्वयेच्छामि परंतप / नासाध्यं विद्यते मेऽद्य त्वत्प्रियार्थ विशेषतः / एवं कृते कृतं मह्यं सर्वकामैर्भविष्यति // 57 सम्यग्धर्मानुरक्तस्य सिद्धिरात्मवतो यथा // 43 ततो द्रष्टासि समरे यत्करिष्यामि भारत / न हि मां समरे सोढुं स शक्तोऽग्निं तरुर्यथा। सर्वथा पाण्डवान्सर्वाओष्याम्यद्य समागतान् // 58 अवश्यं तु मया वाच्यं येन हीनोऽस्मि फल्गुनात् // दुर्योधन उवाच / ज्या तस्य धनुषो दिव्या तथाक्षय्यौ महेषुधी। सर्वमेतत्करिष्यामि यथा त्वं कर्ण मन्यसे / तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजरं युधि // 45 सोपासङ्गा रथाः साश्वा अनुयास्यन्ति सूतज // 59 विजयं च महद्दिव्यं ममापि धनुरुत्तमम् / नाराचान्गार्धपक्षांश्च शकटानि वहन्तु ते / तत्राहमधिकः पार्थाद्धनुषा तेन पार्थिव // 46 अनुयास्याम कर्ण त्वां वयं सर्वे च पार्थिवाः // 60 मया चाभ्यधिको वीरः पाण्डवस्तन्निबोध मे। संजय उवाच / रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः // 47 एवमुक्त्वा महाराज तव पुत्रः प्रतापवान् / अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः / अभिगम्याब्रवीद्राजा मद्रराजमिदं वचः // 61 अच्छेद्यः सर्वतो वीर वाजिनश्च मनोजवाः / इति श्रीमहाभारते कर्णपर्वणि ध्वजश्च दिव्यो द्युतिमान्वानरो विस्मयंकरः // 48 द्वाविंशतितमोऽध्यायः॥२२॥ कृष्णश्च स्रष्टा जगतो रथं तमभिरक्षति / एभिर्द्रव्यैरहं हीनो योद्भुमिच्छामि पाण्डवम् // 49 संजय उवाच / अयं तु सदृशो वीरः शल्यः समितिशोभनः। पुत्रस्तव महाराज मंद्रराजमिदं वचः / सारथ्यं यदि मे कुर्याद्भवस्ते विजयो भवेत् // 50 | विनयेनोपसंगम्य प्रणयाद्वाक्यमब्रवीत् // 1 तस्य मे सारथिः शल्यो भवत्वसुकरः परैः / सत्यव्रत महाभाग द्विषतामघवर्धन / नाराचान्गार्धपत्रांश्च शकटानि वहन्तु मे // 51 / / मद्रेश्वर रणे शूर परसैन्यभयंकर // 2 रथाश्च मुख्या राजेन्द्र युक्ता वाजिभिरुत्तमैः। श्रुतवानसि कर्णस्य ब्रुवतो वदतां वर / आयान्तु पश्चात्सततं मामेव भरतर्षभ // 52 यथा नृपतिसिंहानां मध्ये त्वां वरयत्ययम् / / 3 एवमभ्यधिकः पार्थाद्भविष्यामि गुणैरहम् / तस्मात्पार्थविनाशार्थ हितार्थं मम चैव हि / शल्यो ह्यभ्यधिकः कृष्णादर्जुनादधिको ह्यहम् // 53 सारथ्यं रथिनां श्रेष्ठ सुमनाः कर्तुमर्हसि // 4 यथाश्वहृदयं वेद दाशार्हः परवीरहा / अस्याभीशुग्रहो लोके नान्योऽस्ति भवता समः / तथा शल्योऽपि जानीते हयानां वै महारथः // 54 स पातु सर्वतः कर्णं भवान्ब्रह्मव शंकरम् // 5 बाहुवीर्ये समो नास्ति मद्रराजस्य कश्चन / पार्थस्य सचिवः कृष्णो यथाभीशुग्रहो वरः / तथास्त्रैर्मत्समो नास्ति कश्चिदेव धनुर्धरः // 55 तथा त्वमपि राधेयं सर्वतः परिपालय // 6 तथा शल्यसमो नास्ति हययाने ह कश्चन / / भीष्मो द्रोणः कृपः कर्णो भवान्भोजश्च वीर्यवान सोऽयमभ्यधिकः पार्थाद्भविष्यति रथो मम // 56 / शकुनिः सौबलो द्रौणिरहमेव च नो बलम् / - 1686 -