________________ 8. 21. 31] महाभारते [8. 22. 14 अथ कर्णास्त्रमस्त्रेण प्रतिहत्यार्जुनः स्वयम् / पार्थो ह्येकोऽहरद्भद्रामेकश्चाग्निमतर्पयत् / दिशः खं चैव भूमिं च प्रावृणोच्छरवृष्टिभिः // 31 एकश्चेमां महीं जित्वा चक्रे बलिभृतो नृपान् // 2 मुसलानीव निष्पेतुः परिघा इव चेषवः / एको निवातकवचानवधीदिव्यकार्मुकः / शतघ्न्य इव चाप्यन्ये वज्राण्युप्राणि वापरे // 32 एकः किरातरूपेण स्थितं शर्वमयोधयत् // 3 तैर्वध्यमानं तत्सैन्यं सपत्त्यश्वरथद्विपम् / एकोऽभ्यरक्षद्भरतानेको भवमतोषयत् / निमीलिताक्षमत्यर्थमुदभ्राम्यत्समन्ततः // 33 तेनैकेन जिताः सर्वे मदीया उग्रतेजसः / निष्कैवल्यं तदा युद्धं प्रापुरश्वनरद्विपाः / ते न निन्द्याः प्रशस्याश्च यत्ते चक्रुर्ब्रवीहि तत् // 4 वध्यमानाः शरैरन्ये तदा भीताः प्रदुद्रुवुः // 34 संजय उवाच। एवं तेषां तदा युद्धे संसक्तानां जयैषिणाम् / / हताहतविध्वस्ता विवर्मायुधवाहनाः। गिरिमस्तं समासाद्य प्रत्यपद्यत भानुमान् // 35 दीनस्वरा दूयमाना मानिनः शत्रुभिर्जिताः // 5 तमसा च महाराज रजसा च विशेषतः / शिबिरस्थाः पुनर्मत्रं मन्त्रयन्ति स्म कौरवाः / न किंचित्प्रत्यपश्याम शुभं वा यदि वाशुभम् // 36 भग्नदंष्ट्रा हतविषाः पदाक्रान्ता इवोरगाः // 6 ते त्रसन्तो महेष्वासा रात्रियुद्धस्य भारत / तानब्रवीत्ततः कर्णः क्रुद्धः सर्प इव श्वसन् / अपयानं ततश्चक्रुः सहिताः सर्ववाजिभिः // 37 / / करं करेणाभिपीड्य प्रेक्षमाणस्तवात्मजम् / / 7 . कौरवेषु च यातेषु तदा राजन्दिनक्षये / यत्तो दृढश्च दक्षश्च धृतिमानर्जुनः सदा। जयं सुमनसः प्राप्य पार्थाः स्वशिबिरं ययुः // 38 स बोधयति चाप्येनं प्राप्तकालमधोक्षजः // 8 वादित्रशब्दैविविधैः सिंहनादैश्च नर्तितैः। सहसास्त्रविसर्गेण वयं तेनाद्य वञ्चिताः / परानवहसन्तश्च स्तुवन्तश्चाच्युतार्जुनौ // 39 श्वस्त्वहं तस्य संकल्पं सर्वं हन्ता महीपते // 9 कृतेऽवहारे तैर्वीरैः सैनिकाः सर्व एव ते। एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान् / आशिषः पाण्डवेयेषु प्रायुज्यन्त नरेश्वराः // 40 सुखोषितास्ते रजनी हृष्टा युद्धाय निर्ययुः // 10 ततः कृतेऽवहारे च प्रहृष्टाः कुरुपाण्डवाः / तेऽपश्यन्विहितं व्यूहं धर्मराजेन दुर्जयम् / निशायां शिबिरं गत्वा न्यविशन्त नरेश्वराः // 41 प्रयत्नात्कुरुमुख्येन बृहस्पत्युशनोमतात् // 11 यक्षरक्षःपिशाचाश्च श्वापदानि च संघशः / अथ प्रतीपकर्तारं सततं विजितात्मनाम् / जग्मुरायोधनं घोरं रुद्रस्यानर्तनोपमम् // 42 सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा // 12 इति श्रीमहाभारते कर्णपर्वणि पुरंदरसमं युद्धे मरुद्गणसमं बले / एकविंशोऽध्यायः // 21 // कार्तवीर्यसमं वीर्ये कर्णं राज्ञोऽगमन्मनः / 22 सूतपुत्रं महेष्वासं बन्धुमात्ययिकेष्विव // 13 धृतराष्ट्र उवाच / धृतराष्ट्र उवाच / स्वेन च्छन्देन नः सर्वान्नावधीद्वयक्तमर्जुनः / / यद्वोऽगमन्मनो मन्दाः कर्णं वैकर्तनं तदा / न ह्यस्य समरे मुच्येतान्तकोऽप्याततायिनः // 1 / अप्यद्राक्षत तं यूयं शीतार्ता इव भास्करम् / / 14 - 1684 -