________________ 8. 19. 40] महाभारते [8. 19. 68 पञ्चमेन शिरः कायात्सारथेस्तु समाक्षिपत् // 40 पादातैराहता नागा विवरेषु समन्ततः / षष्ठेन च ध्वजं राज्ञः सप्तमेन च कार्मुकम् / चक्रुरार्तस्वरं घोरं व्यद्रवन्त दिशो दश // 54 . अष्टमेन तथा खड्गं पातयामास भूतले / पदातीनां तु सहसा प्रद्रुतानां महामृधे / पञ्चभिर्नृपतिं चापि धर्मराजोऽर्दयशम् // 41 उत्सृज्याभरणं तूर्णमवप्लुत्य रणाजिरे // 55 हताश्वात्तु रथात्तस्मादवप्लुत्य सुतस्तव / निमित्तं मन्यमानास्तु परिणम्य महागजाः / उत्तमं व्यसनं प्राप्तो भूमावेव व्यतिष्ठत // 42 जगृहुर्बिभिदुश्चैव चित्राण्याभरणानि च // 56 तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः / प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे / अभ्यवर्तन्त सहिताः परीप्सन्तो नराधिपम् // 43 निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः // 5 // अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम् / निगृह्य च गदाः केचित्पार्श्वस्थैर्भृशदारुणैः / अभ्ययुः समरे राजंस्ततो युद्धमवर्तत // 44. रथाश्वसादिमिस्तत्र संभिन्ना न्यपतन्भुवि // 58 अथ तूर्यसहस्राणि प्रावाद्यन्त महामृधे / सरथं सादिनं तत्र अपरे तु महागजाः।। क्ष्वेडाः किलकिलाशब्दाः प्रादुरासन्महीपते / भूमावमृद्गन्वेगेन सवर्माणं पताकिनम् // 59 यदभ्यगच्छन्समरे पाञ्चालाः कौरवैः सह // 45 रथं नागाः समासाद्य धुरि गृह्य च मारिष / नरा नरैः समाजग्मुर्वारणा वरवारणैः / व्याक्षिपन्सहसा तत्र घोररूपे महामृधे / / 60 रथाश्च रथिभिः सार्धं हयाश्च हयसादिभिः // 46 नाराचैर्निहतश्चापि निपपात महागजः / द्वंद्वान्यासन्महाराज प्रेक्षणीयानि संयुगे। पर्वतस्येव शिखरं वज्रभग्नं महीतले // 61 विस्मापनान्यचिन्त्यानि शस्त्रवन्त्युत्तमानि च // 47 योधा योधान्समासाद्य मुष्टिभिर्व्यहनन्युधि / अयुध्यन्त महावेगाः परस्परवधैषिणः / केशेष्वन्योन्यमाक्षिप्य चिच्छिदुर्बिभिदुः सह // 6 अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः / उद्यम्य च भुजावन्यो निक्षिप्य च महीतले / न हि ते समरं चक्रुः पृष्ठतो वै कथंचन // 48 पदा चोरः समाक्रम्य स्फुरतो व्यहनच्छिरः॥६ मुहूर्तमेव तद्युद्धमासीन्मधुरदर्शनम् / / मृतमन्यो महाराज पद्भयां ताडितवांस्तदा / तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत // 49 जीवतश्च तथैवान्यः शस्त्रं काये न्यमज्जयत् // 6 रथी नागं समासाद्य विचरन्रणमूर्धनि / मुष्टियुद्धं महच्चासीद्योधानां तत्र भारत / प्रेषयामास कालाय शरैः संनतपर्वभिः // 50 तथा केशग्रहश्चोयो बाहुयुद्धं च केवलम् / / 65 नागा ह्यान्समासाद्य विक्षिपन्तो बंहूनथ / समासक्तस्य चान्येन अविज्ञातस्तथापरः / द्रावयामासुरत्युग्रास्तत्र तत्र तदा तदा // 51 जहार समरे प्राणान्नानाशस्त्रैरनेकधा // 66 विद्राव्य च बहूनश्वान्नागा राजन्बलोत्कटाः / संसक्तेषु च योधेषु वर्तमाने च संकुले / विषाणैश्चापरे जघ्नुर्ममृदुश्चापरे भृशम् // 52 कबन्धान्युत्थितानि स्म शतशोऽथ सहस्रशः // 6 साश्वारोहांश्च तुरगान्विषाणैर्बिभिदू रणे।। लोहितैः सिच्यमानानि शस्त्राणि कवचानि च / अपरांश्चिक्षिपुर्वेगात्प्रगृह्यातिबलास्तश्ना // 53 | महारङ्गानुरक्तानि वस्त्राणीव चकाशिरे / / 68 - 1680 -