________________ 8. 16. 21] कर्णपर्व [8. 17.9 वर्मदेहासुमथनैर्धनुषः प्रच्युतैः शरैः। प्रहता हन्यमानाश्च पतिताश्चैव सर्वशः / मौा तलत्रैर्यवधीत्कशया वाजिनो यथा // 21 अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः / पाण्डुसृञ्जयपाश्चालाशरगोचरमानयत्।। सादिभिः पत्तिसंघाश्च निहता युधि शेरते // 36 ममर्द कर्णस्तरसा सिंहो मृगगणानिव // 22 . मृदितानीव पद्मानि प्रम्लाना इव च स्रजः / ततः पाश्चालपुत्राश्च द्रौपदेयाश्च मारिष / हतानां वदनान्यासन्गात्राणि च महामते // 37 यमौ च युयुधानश्च सहिताः कर्णमभ्ययुः // 23 / रूपाण्यत्यर्थकाम्यानि द्विरदाश्वनृणां नृप / व्यायच्छमानाः सुभृशं कुरुपाण्डवसृञ्जयाः / समुन्नानीव वस्त्राणि प्रापुर्दुर्दर्शतां परम् // 38 प्रियानसूरणे त्यक्त्वा योधा जग्मुः परस्परम् // 24 इति श्रीमहाभारते कर्णपर्वणि सुसंनद्धाः कवचिनः सशिरस्त्राणभूषणाः / षोडशोऽध्यायः // 16 // गदाभिर्मुसलैश्चान्ये परिधैश्च महारथाः // 25 17 . समभ्यधावन्त भृशं देवा दण्डैरिवोद्यतैः। . __संजय उवाच / नदन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष // 26 हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः / ततो निजघ्नुरन्योन्यं पेतुश्वाहवताडिताः / धृष्टद्युम्नं जिघांसन्तः क्रुद्धाः पार्षतमभ्ययुः // 1 वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षणा युधि // 27 प्राच्याश्च दाक्षिणात्याश्च प्रवीरा गजयोधिनः / . दन्तपूर्णैः सरुधिरैर्वक्त्रैर्दाडिमसंनिभैः। अङ्गा वङ्गाश्च पुण्डाश्च मागधास्ताम्रलिप्तकाः // 2 जीवन्त इव चाप्येते तस्थुः शस्त्रोपबृंहिताः // 28 मेकलाः कोशला मद्रा दशार्णा निषधास्तथा / परस्परं चाप्यपरे पट्टिशैरसिभिस्तथा। गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत / / 3 शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः // 29 शरतोमरनाराचैर्वृष्टिमन्त इवाम्बुदाः / ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथा / सिषिचुस्ते ततः सर्वे पाञ्चालाचलमाहवे // 4. संचकर्तुश्च जन्नुश्च क्रुद्धा निर्बिभिदुश्च ह // 30 तान्समिमर्दिषुर्नागान्पार्ण्यङ्गुष्ठाङ्कशैर्धशम् / पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः।। पोथितान्पार्षतो बाणैर्नाराचैश्चाभ्यवीवृषत् // 5 क्षरन्तः स्वरसं रक्तं प्रकृत्ताश्चन्दना इव // 31 एकैकं दशभिः षभिरष्टाभिरपि भारत / रयै रथा विनिहता हस्तिनश्चापि हस्तिभिः।। द्विरदानभिविव्याध क्षिप्तैर्गिरिनिभाशरैः / नरा नरवरैः पेतुरश्वाश्चाश्वैः सहस्रशः // 32 प्रच्छाद्यमानो द्विरदैर्मेधैरिव दिवाकरः // 6 ध्वजाः शिरांसि च्छत्राणि द्विपहस्ता नृणां भुजाः। पर्यासुः पाण्डुपाञ्चाला नदन्तो निशितायुधाः / क्षुरैर्भल्लार्धचन्द्रश्च छिन्नाः शस्त्राणि तत्यजुः // 33 / तान्नागानभिवर्षन्तो ज्यातत्रीशरनादितैः // 7 नरांश्च नागांश्च रथान्हयान्ममृदुराहवे। नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः / अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः // 34 सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान् // 8 सपताका ध्वजाः पेतुर्विशीर्णा इव पर्वताः। ते म्लेच्छैः प्रेषिता नागा नरानश्वारथानपि / पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा / / 35 / हस्तैराक्षिप्य ममृदुः पद्भिश्चाप्यतिमन्यवः // 9 - 1671 -