________________ 8. 14. 24 ] कर्णपर्व [8. 14. 52 आदधत्संदधन्नेषून्दृष्टः कैश्चिद्रणेऽर्जुनः / बाहुभिश्चन्दनादिग्धैः साङ्गदैः शुभभूषणैः / विमुश्चन्वा शराशीघ्रं दृश्यते स्म हि कैरपि // 24 सतलत्रैः सकेयूरैर्भाति भारत मेदिनी // 39 आश्चर्यमिति गोविन्दो ब्रुवन्नश्वानचोदयत् / साङ्गुलित्रैर्भुजाप्रैश्च विप्रविद्धैरलंकृतैः / हंसांसगौरास्ते सेनां हंसाः सर 'इवाविशन् // 25 हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् // 40 ततः संग्रामभूमि तां वर्तमाने जनक्षये / बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः / अवेक्षमाणो गोविन्दः सव्यसाचिनमब्रवीत् / / 26 निकृत्तवृषभाक्षाणां विराजति वसुंधरा // 41 एष पार्थ महारौद्रो वर्तते भरतक्षयः / कबन्धैः शोणितादिग्धैश्छिन्नगात्रशिरोधरैः / पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान् // 27 भूर्भाति भरतश्रेष्ठ शान्तार्चिभिरिवाग्निभिः / / 42 पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम् / / रथान्बहुविधान्भग्नान्हेमकिङ्किणिनः शुभान् / महतामपविद्धानि कलापानिषुधीस्तथा // 28 अश्वांश्च बहुधा पश्य शोणितेन परिप्लुतान् // 43 जातरूपमयैः पुकैः शरांश्च नतपर्वणः / योधानां च महाशङ्खान्पाण्डुरांश्च प्रकीर्णकान् / तैलधौतांश्च नाराचान्निर्मुक्तानिव पन्नगान् // 29 निरस्तजिह्वान्मातङ्गाशयानान्पर्वतोपमान् // 44 हस्तिदन्तत्सरून्खड्गाजातरूपपरिष्कृतान् / वैजयन्तीविचित्रांश्च हतांश्च गजयोधिनः / आकीर्णास्तोमरांश्चापांश्चित्रान्हेमविभूषितान् // 30 वारणानां परिस्तोमान्सुयुक्ताम्बरकम्बलान् // 45 वर्माणि चापविद्धानि रुक्मपृष्ठानि भारत। विपाटिता विचित्राश्च रूपचित्राः कुथास्तथा / सुवर्णविकृतान्प्रासाशक्तीः कनकभूपिताः / / 31 भिन्नाश्च बहुधा घण्टाः पतद्भिश्चर्णिता गजैः॥४६ जाम्बूनदमयैः पट्टैर्बद्धाश्च विपुला गदाः / वैडूर्यमणिदण्डांश्च पतितानङ्कशान्भुवि / जातरूपमयीश्चर्टीः पट्टिशान्हेमभूषितान् // 32 बद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कशाः // 47 दण्डैः कनकचित्रैश्च विप्रविद्धान्परश्वधान् / विचित्रान्मणिचित्रांश्च जातरूपपरिष्कृतान् / 'अयस्कुशान्तान्पतितान्मुसलानि गुरूणि च // 33 अश्वास्तरपरिस्तोमान्राङ्कवान्पतितान्भुवि // 48 / शतनीः पश्य चित्राश्च विपुलान्परिघांस्तथा। चूडामणीन्नरेन्द्राणां विचित्राः काश्चनस्रजः / चक्राणि चापविद्धानि मुद्गरांश्च बहून्रणे // 34 छत्राणि चापविद्धानि चामरव्यजनानि च // 49 नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः / चन्द्रनक्षत्रभासैश्च वदनैश्चारकुण्डलैः / जीवन्त इव लक्ष्यन्ते गतसत्त्वास्तरस्विनः // 35 क्लुप्तश्मश्रुभिरत्यर्थं वीराणां समलंकृतैः / गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान् / वदनैः पश्य संछन्नां महीं शोणितकर्दमाम् // 50 गजवाजिरथक्षुण्णान्पश्य योधान्सहस्रशः // 36 सजीवांश्च नरान्पश्य कूजमानान्समन्ततः / मनुष्यगजवाजीनां शरशक्त्यृष्टितोमरैः / उपास्यमानान्बहुभिर्व्यस्तशस्त्रैर्विशां पते // 51 निस्त्रिंशः पट्टिशैः प्रासैनखरैर्लगुडैरपि // 37 ज्ञातिभिः सहितैस्तत्र रोदमानैर्मुहुर्मुहुः / शरीरैर्बहुधा भिन्नैः शोणितौघपरिप्लुतैः / व्युत्क्रान्तानपरान्योधांश्छादयित्वा तरस्विनः / गंतासुभिरमित्रघ्न संवृता रणभूमयः // 38 पुनयुद्धाय गच्छन्ति जयगृद्धाः प्रमन्यवः // 52 - 1667 -