________________ 11. 25. 42] स्त्रीपर्व [11. 26. 18 त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः // 42 तूष्णीं बभूव गान्धारी शोकव्याकुललोचना // 6 वैशंपायन उवाच। धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः। तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः / पर्यपृच्छत धर्मात्मा धर्मराज युधिष्ठिरम् // 7 उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव // 43 जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव / संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे। हतानां यदि जानीषे परिमाणं वदस्व मे // 8 जानेऽहमेतदप्येवं चीणं चरसि क्षत्रिये // 44 युधिष्ठिर उवाच / अवध्यास्ते नरैरन्यैरपि वा देवदानवैः / दशायुतानामयुतं सहस्राणि च विंशतिः / परस्परकृतं नाशमतः प्राप्स्यन्ति यादवाः // 45 / कोट्यः षष्टिश्च षट् चैव येऽस्मिन्राजमृधे हताः॥९ इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तचेतसः। अलक्ष्याणां तु वीराणां सहस्राणि चतुर्दश। बभूवुर्घशसंविग्ना निराशाश्चापि जीविते // 46 दश चान्यानि राजेन्द्र शतं षष्टिश्च पञ्च च // 10 इति श्रीमहाभारते स्त्रीपर्वणि धृतराष्ट्र उवाच / पञ्चविंशोऽध्यायः // 25 // युधिष्ठिर गतिं का ते गताः पुरुषसत्तमाः। // समाप्तं स्त्रीपर्व // आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः॥११ युधिष्ठिर उवाच / वासुदेव उवाच / यै तानि शरीराणि हृष्टैः परमसंयुगे। उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः। देवराजसमाल्लोकान्गतास्ते सत्यविक्रमाः // 12 तवैव ह्यपराधेन कुरवो निधनं गताः // 1 ये त्वहृष्टेन मनसा मर्तव्यमिति भारत / या त्वं पुत्रं दुरात्मानमीघुमत्यन्तमानिनम् / युध्यमाना हताः संख्ये ते गन्धर्वैः समागताः॥१३ दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे // 2 ये तु संग्रामभूमिष्ठा याचमानाः पराङ्मुखाः / निष्ठरं वैरपरुषं वृद्धानां शासनातिगम् / शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति // 14 कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि // 3 पीड्यमानाः परैर्ये तु हीयमाना निरायुधाः। सृतं वा यदि वा नष्टं योऽतीतमनुशोचति / ह्रीनिषेधा महात्मानः परानभिमुखा रणे // 15 दुःखेन लभते दुःखं द्वावनौँ प्रपद्यते // 4 छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः। तपोर्थीयं ब्राह्मणी धत्त गर्भ गतास्ते ब्रह्मसदनं हता वीराः सुवर्चसः // 16 गौर्वोढारं धावितारं तुरंगी। ये तत्र निहता राजन्नन्तरायोधनं प्रति / शूद्रा दासं पशुपालं तु वैश्या / यथाकथंचित्ते राजन्संप्राप्ता उत्तरान्कुरून् // 17 वधार्थीयं त्वद्विधा राजपुत्री // 5 धृतराष्ट्र उवाच। वैशंपायन उवाच / केन ज्ञानबलेनैवं पुत्र पश्यसि सिद्धवत् / मुछाला कालुदेवस्य एलरुलं योऽप्रियम् / तन्मे व्रत महाबाहो श्रोतव्यं यदि वै मया // 18 4. भा. 249 - 1985