________________ 11. 23. 29 ] महाभारते [11. 24. 1 सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रैः पृथकृतः॥२९ 24 यस्य निर्दहतः सेनां गतिरग्नेरिवाभवत् / गान्धार्युवाच / स भूमौ निहतः शेते शान्तार्चिरिव पावकः // 30 सोमदत्तसुतं पश्य युयुधानेन पातितम् / धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव / वितुद्यमानं विहगैर्बहुभिर्माधवान्तिके // 1 द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा // 31 पुत्रशोकाभिसंतप्तः सोमदत्तो जनार्दन / वेदा यस्माञ्च चत्वारः सर्वास्त्राणि च केशव / युयुधानं महेष्वासं गर्हयन्निव दृश्यते // 2 अनपेतानि वै शूराद्यथैवादौ प्रजापतेः // 32 असौ तु भूरिश्रवसो माता शोकपरिप्लुता। आश्वासयति भर्तारं सोमदत्तमनिन्दिता // 3 वन्दनार्हाविमौ तस्य बन्दिभिर्वन्दितौ शुभौ / गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ // 33 दिष्ट्या नेदं महाराज दारुणं भरतक्षयम् / कुरुसंक्रन्दनं घोरं युगान्तमनुपश्यसि // 4 द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन / दिष्ट्या यूपध्वजं वीरं पुत्रं भूरिसहस्रदम् / कृपी कृपणमन्वास्ते दुःखोपहतचेतना // 34 अनेकक्रतुयज्वानं निहतं नाद्य पश्यसि // 5 तां पश्य रुदतीमाता मुक्तकेशीमधोमुखीम् / दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु / हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम् // 35 न शृणोषि महाराज सारसीनामिवार्णवे / / 6 बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव / एकवस्त्रानुसंबीताः प्रकीर्णासितमूर्धजाः। उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी // 36 स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः // 7 प्रेतकृत्ये च यतते कृपी कृपणमातुरा / श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि / हतस्य समरे भर्तुः सुकुमारी यशस्विनी // 37 छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम् // 8 अग्नीनाहृत्य विधिवञ्चितां प्रज्वाल्य सर्वशः / शलं विनिहतं संख्ये भूरिश्रवसमेव च। द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः // 38 स्नुषाश्च विधवाः सर्वा दिष्ट्या नाद्येह पश्यसि // किरन्ति च चितामेते जटिला ब्रह्मचारिणः / / दिष्टया तत्काञ्चनं छत्रं यूपकेतोर्महात्मनः / धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव // 39 विनिकीणं रथोपस्थे सौमदत्तेर्न पश्यसि // 10 शस्त्रैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम् / अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम् / त एते द्रोणमाधाय शंसन्ति च रुदन्ति च // 40 परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः // 11 सामभित्रिभिरन्तःस्थैरनुशंसन्ति चापरे / एता विलप्य बहुलं भर्तृशोकेन कर्शिताः / अग्नावग्निमिवाधाय द्रोणं हुत्वा हुताशने // 41 पतन्त्यभिमुखा भूमो कृपणं बत केशव // 12 गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः / बीभत्सुरतिबीभत्सं कर्मेदमकरोत्कथम् / अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपी तदा // 42 प्रमत्तस्य यदच्छेत्सीद्वाहुं शूरस्य यज्वनः // 13 इति महाभारते स्त्रीपणि ततः पापतरं कर्म कृतवानपि सात्यकिः / योविंशोऽध्यायः॥ 23 // यस्मात्प्रायोपविष्टस्य प्राहात्सिंशितात्मनः // 14 - 1982