________________ 8. 11. 1] महामारते [ 8. 11. 29 अभूतां तावदृश्यौ च शरजालैः समन्ततः / संजय उवाच / मेघजालैरिव च्छन्नौ गगने चन्द्रभास्करौ // 15 भीमसेनं ततो द्रौणी राजन्विव्याध पत्रिणा।। प्रकाशौ च मुहूर्तेन तत्रैवास्तामरिंदमौ / त्वरया परया युक्तो दर्शयन्नस्त्रलाघवम् // 1 विमुक्तौ मेघजालेन शशिसूर्यौ यथा दिवि // 16 अथैनं पुनराजन्ने नवत्या निशितैः शरैः / अपसव्यं ततश्चक्रे द्रौणिस्तत्र वृकोदरम् / सर्वमर्माणि संप्रेक्ष्य मर्मज्ञो लघुहस्तवत् // 2 किरशरशतैरुप्रैर्धाराभिरिव पर्वतम् // 17 भीमसेनः समाकीर्णो द्रौणिना निशितैः शरैः। न तु तन्ममृषे भीमः शत्रोविजयलक्षणम् / रराज समरे राजरश्मिवानिव भास्करः // 3 प्रतिचक्रे च तं राजन्पाण्डवोऽप्यपसव्यतः // 18 ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः / मण्डलानां विभागेषु गतप्रत्यागतेषु च / द्रोणपुत्रमवच्छाद्य सिंहनादममुञ्चत // 4 बभूव तुमुलं युद्धं तयोस्तत्र महामृधे // 19 . शरैः शरांस्ततो द्रौणिः संवार्य युधि पाण्डवम् / चरित्वा विविधान्मार्गान्मण्डलं स्थानमेव च।। ललाटेऽभ्यहनद्राजन्नाराचेन स्मयन्निव // 5 शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः // 20 ललाटस्थं ततो बाणं धारयामास पाण्डवः / अन्योन्यस्य वधे यत्नं चक्रतुस्तौ महारथौ / यथा शृङ्गं वने दृप्तः खड्गो धारयते नृप // 6 / ईषतुर्विरथं चैव कर्तुमन्योन्यमाहवे // 21 / / ' ततो द्रौणिं रणे भीमो यतमानं पराक्रमी / ततो द्रौणिर्महास्त्राणि प्रादुश्चक्रे महारथः। त्रिभिर्विव्याध नाराचैर्ललाटे विस्मयन्निव // 7 तान्यखैरेव समरे प्रतिजन्नेऽस्य पाण्डवः // 22 ललाटस्थैस्ततो बाणैर्ब्राह्मणः स व्यरोचत / / ततो घोरं महाराज अस्त्रयुद्धमवर्तत / प्रावृषीव यथा सिक्तस्त्रिशृङ्गः पर्वतोत्तमः // 8 प्रहयुद्धं यथा घोरं प्रजासंहरणे अभूत् // 23 . ततः शरशतैौणिमर्दयामास पाण्डवः / ते बाणाः समसज्जन्त क्षिप्तास्ताभ्यां तु भारत / न चैनं कम्पयामास मातरिश्वेव पर्वतम् // 9 द्योतयन्तो दिशः सर्वास्तञ्च सैन्यं समन्ततः / / 24 तथैव पाण्डवं युद्धे द्रौणिः शरशतैः शितैः / बाणसंघावृतं घोरमाकाशं समपद्यत / नाकम्पयत संहृष्टो वार्योघ इव पर्वतम् // 10 उल्कापातकृतं यद्वत्प्रजानां संक्षये नृप // 25 तावन्योन्यं शरै| रैश्छादयानौ महारथौ। बाणाभिघातात्संजज्ञे तत्र भारत पावकः / रथचर्यागतौ शूरौ शुशुभाते रणोत्कटौ // 11 सविस्फुलिङ्गो दीप्तार्चिः सोऽदहद्वाहिनीद्वयम् // 26 आदित्याविव संदीप्ती लोकक्षयकरावुभौ / तत्र सिद्धा महाराज संपतन्तोऽब्रुवन्वचः / स्वरश्मिभिरिवान्योन्यं तापयन्तौ शरोत्तमैः // 12 अति युद्धानि सर्वाणि युद्धमेतत्तातोऽधिकम् // 27 कृतप्रतिकृते यत्नं कुर्वाणौ च महारणे / सर्वयुद्धानि चैतस्य कलां नार्हन्ति षोडशीम् / कृतप्रतिकृते यत्तं चक्राते तावभीतवत् // 13 | नैतादृशं पुनयुद्धं न भूतं न भविष्यति // 28 व्याघ्राविव च संग्रामे चेरतुस्तौ महारथौ। अहो ज्ञानेन संयुक्तावुभौ चोप्रपराक्रमौ / शरदंष्ट्री दुराधर्षों चापव्यात्तौ भयानकौ // 14 - अहो भीमे बलं भीममेतयोश्च कृतास्त्रता // 29 - 1660 -