________________ 8. 9. 17] महाभारते [8. 10.8 सात्यकि पूरयन्तौ तौ चेरतुर्लघु सुष्टु च // 17 तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम् / ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः। अपहस्तेन चिच्छेद शैनेयस्त्वरयान्वितः // 31 द्योतयन्तो दिशः सर्वाः संपेतुः स्वर्णभूषणाः // 18 सवर्मा केकयो राजन्द्विधा छिन्नो महाहवे। बाणान्धकारमभवत्तयो राजन्महाहवे। निपपात महेष्वासो वज्रनुन्न इवाचलः // 32 अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः॥१९ / तं निहत्य रणे शूरः शैनेयो रथसत्तमः / / ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः। युधामन्यो रथं तूर्णमारुरोह परंतपः // 33 धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे। ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः। . क्षुरप्रेण सुतीक्ष्णेन अनुविन्दशिरोऽहरत् / / 20 केकयानां महत्सैन्यं व्यधमत्सात्यकिः शरैः // 34 तच्छिरो न्यपतद्भूमौ कुण्डलोत्पीडितं महत् / / सा वध्यमाना समरे केकयस्य महाचमूः / शम्बरस्य शिरो यद्वन्निहतस्य महारणे। तमुत्सृज्य रथं शत्रु प्रदुद्रावं दिशो दश // 35 शोषयन्केकयान्सर्वाञ्जगामाशु वसुंधराम् // 21 इति श्रीमहाभारते कर्णपर्वणि तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः / नवमोऽध्यायः॥९॥ सज्यमन्यद्धनुः कृत्वा शैनेयं प्रत्यवारयत् // 22 स शक्त्या सात्यकि विद्धा स्वर्णपुङ्खः शिलाशितैः / संजय उवाच। ननाद बलवन्नादं तिष्ठ तिष्ठेति चाब्रवीत् // 23 श्रुतकर्मा महाराज चित्रसेनं महीपतिम् / स सात्यकिं पुनः क्रुद्धः केकयानां महारथः / / आजन्ने समरे क्रुद्धः पश्चाशद्भिः शिलीमुखैः // 1 शरैरग्निशिखाकारैर्बाह्वोरुरसि चार्दयत् // 24 अभिसारस्तु तं राजा नवभिर्निशितैः शरैः। स शरैः क्षतसर्वाङ्गः सात्वतः सत्त्वकोविदः / श्रुतकर्माणमाहत्य सूतं विव्याध पञ्चभिः // 2 रराज समरे राजन्सपत्र इव किंशुकः // 25 श्रुतकर्मा ततः क्रुद्धश्चित्रसेनं चमूमुखे / सात्यकिः समरे विद्धः केकयेन महात्मना / नाराचेन सुतीक्ष्णेन मर्मदेशे समर्दयत् / / 3 केकयं पश्चविंशत्या विव्याध प्रहसन्निव // 26 / एतस्मिन्नन्तरे चैनं श्रुतकीर्तिर्महायशाः / शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तु तौ। नवल्या जगतीपालं छादयामास पत्रिभिः // 4 व्यरोचेतां महारङ्गे निविंशवरधारिणौ / प्रतिलभ्य ततः संज्ञां चित्रसेनो महारथः / यथा देवासुरे युद्धे जम्भशकौ महाबलौ // 27 / धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः // 5 मण्डलानि ततस्तौ च विचरन्ती महारणे। सोऽन्यत्कार्मुकमादाय वेगन्नं रुक्मभूषणम् / अन्योन्यमसिभिस्तूर्ण समाजघ्नतुराहवे // 28 चित्ररूपतरं चक्रे चित्रसेनं शरोर्मिभिः // 6 केकयस्य ततश्चर्म द्विधा चिच्छेद सात्वतः / स शरैश्चित्रितो राजश्चित्रमाल्यधरो युवा / सात्यकेश्च तथैवासौ चर्म चिच्छेद पार्थिवः // 29 / युवेव समशोभत्स गोष्ठीमध्ये स्वलंकृतः // 7 चर्म च्छित्त्वा तु कैकेयस्तारागणशतैर्वृतम् / श्रुतकर्माणमथ वै नाराचेन स्तनान्तरे / चचार मण्डलान्येव गतप्रत्यागतानि च // 30 बिभेद समरे क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् // 8 - 1658 -