________________ 9. 44. 49 ] महाभारते [9. 44. 78 एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा / कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोऽपरः / सागराः सरितश्चैव गिरयश्च महाबलाः // 49 कालकाक्षः सितश्चैव भूतलोन्मथनस्तथा / / 64 ददुः सेनागणाध्यक्षाशूलपट्टिशधारिणः / यज्ञवाहः प्रवाहश्च देवयाजी च सोमपः / दिव्यपहरणोपेतान्नानावेषविभूषितान् // 50 सजालश्च महातेजाः ऋथक्राथौ च भारत // 65 शृणु नामानि चान्येषां येऽन्ये स्कन्दस्य सैनिकाः / तुहनश्च तुहानश्च चित्रदेवश्च वीर्यवान् / विविधायुधसंपन्नाश्चित्राभरणवर्मिणः // 51 मधुरः सुप्रसादश्च किरीटी च महाबलः // 66 शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च / वसनो मधुवर्णश्च कलशोदर एव च / अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ // 52 धमन्तो मन्मथकरः सूचीवक्त्रश्च वीर्यवान् // 67 द्रोणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलंधमः / श्वेतवक्त्रः सुवक्त्रश्च चारुक्क्त्रश्च पाण्डुरः / अक्षसंतर्जनो राजन्कुनदीकस्तमोभ्रकृत् // 53 दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा / / 68 एकाक्षो द्वादशाक्षश्च तथैवैकजटः प्रभुः / अचलः कनकाक्षश्च बालानामयिकः प्रभुः / सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः // 54 संचारकः कोकनदो गृध्रवक्त्रश्च जम्बुकः / / 62 पुण्यनामा सुनामा च सुवक्त्रः प्रियदर्शनः / लोहाशवक्त्रो जठरः कुम्भवक्त्रश्च कुण्डकः / परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः / / 55 मद्गुग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभाः // 70 अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः / पाणिकूर्मा च शम्बूकः पञ्चवक्त्रश्च शिक्षकः / ज्वालाजिह्वः करालश्च सितकेशो जटी हरिः // 56 चाषवक्त्रश्च जम्बूकः शाकवक्त्रश्च कुण्डकः // 71 चतुर्दष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः / योगयुक्ता महात्मानः सततं ब्राह्मणप्रियाः / विद्युदक्षो धनुर्वक्त्रो जठरो मारुताशनः / / 57 पैतामहा महात्मानो महापारिषदाश्च ह / उदराक्षो झषाक्षश्च वज्रनाभो वसुप्रभः / यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय // 72 समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च // 58 सहस्रशः पारिषदाः कुमारमुपतस्थिरे / पुत्रमेषः प्रवाहश्च तथा नन्दोपनन्दको / वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्जनमेजय // 73 धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा // 59 कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा / प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतापवान् / खरोष्ट्रवदनाश्चैव वराहवदनास्तथा // 74 आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा // 60 मनुष्यमेषवक्त्राश्च सृगालवदनास्तथा / क्षेमवापः सुजातश्च सिद्धयात्रश्च भारत / भीमा मकरवक्त्राश्च शिंशुमारमुखास्तथा // 75 गोव्रजः कनकापीडो महापारिषदेश्वरः // 61 मार्जारशशवक्त्राश्च दीर्घवक्त्राश्च भारत / गायनो हसनश्चैव बाणः खड्गश्च वीर्यवान् / नकुलोलूकवक्त्राश्च श्ववक्त्राश्च तथापरे // 76 वैताली चातिताली च तथा कतिकवातिकौ // 62 आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा / हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह। मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः // 77 रणोत्कटः प्रहासश्च श्वेतशीर्षश्च नन्दकः // 63 / ऋक्षशार्दूलवक्त्राश्च द्वीपिसिंहाननास्तथा / -1892