________________ 9. 40. 4] महाभारते [9. 40. 32 बलान्वितान्वत्सतरान्निाधीनेकविंशतिम् // 4 तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान् / तानब्रवीद्वको वृद्धो विभजध्वं पशुनिति / तस्यैतत्तपसः कर्म येन ते ह्यनयो महान् / पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम् // 5 अपां कुञ्ज सरस्वत्यास्तं प्रसादय पार्थिव // 19 एवमुक्त्वा ततो राजन्नृषीन्सर्वान्प्रतापवान् / सरस्वतीं ततो गत्वा स राजा बकमब्रवीत् / जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः // 6 निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ // 20 स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम् / / प्रसादये त्वा भगवन्नपराधं क्षमस्व मे। अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत् // 7 मम दीनस्य लुब्धस्य मौर्येण हतचेतसः / यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तम / त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि // 21 एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि // 8 तं तथा विलपन्तं तु शोकोपहतचेतसम्। ऋषिस्त्वथ वचः श्रुत्वा चिन्तयामास धर्मवित् / दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तच्च व्यमोचयत् // 22 अहो बत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि // 9 ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः। चिन्तयित्वा मुहूर्तं च रोषाविष्टो द्विजोत्तमः / मोक्षार्थं तस्य राष्ट्रस्य जुहाव पुनराहुतिम् // 23 मति चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः // 10 मोक्षयित्वा ततो राष्ट्र प्रतिगृह्य पशून्बहून् / स उत्कृत्य मृतानां वै मांसानि द्विजसत्तमः / हृष्टात्मा नैमिषारण्यं जगाम पुनरेव ह // 24 जुहाव धृतराष्ट्रस्य राष्ट्र नरपतेः पुरा // 11 धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः / अवकीर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम् / स्वमेव नगरं राजा प्रतिपेदे महर्द्धिमत् // 25 बको दाल्भ्यो महाराज नियमं परमास्थितः / तत्र तीर्थे महाराज बृहस्पतिरुदारधीः / स तैरेव जुहावास्य राष्ट्र मांसैर्महातपाः // 12 असुराणामभावाय भावाय च दिवौकसाम् // 26 तस्मिंस्तु विधिवत्सत्रे संप्रवृत्ते सुदारुणे। मांसैरपि जुहावेष्टिमक्षीयन्त ततोऽसुराः / अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव // 13 / दैवतैरपि संभग्ना जितकाशिभिराहवे // 27 छिद्यमानं यथानन्तं वनं परशुना विभो। तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः / बभूवापहतं तच्चाप्यवकीर्णमचेतनम् // 14 वाजिनः कुञ्जरांश्चैव रथांश्चाश्वतरीयुतान् // 28 दृष्ट्वा तदवकीर्णं तु राष्ट्रं स मनुजाधिपः / रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम् / बभूव दुर्मना राजंश्चिन्तयामास च प्रभुः // 15 ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते // 29 मोक्षार्थमकरोद्यत्नं ब्राह्मणैः सहितः पुरा / यत्र यज्ञे ययातेस्तु महाराज सरस्वती / अथासौ पार्थिवः खिन्नस्ते च विप्रास्तदा नृप // 16 सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः / / 30 यदा चापि न शक्नोति राष्ट्रं मोचयितुं नृप। तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः / अथ वैप्राश्निकांस्तत्र पप्रच्छ जनमेजय // 17 आक्रामदूचं मुदितो लेभे लोकांश्च पुष्कलान् // 31 ततो वैप्राश्निकाः प्राहुः पशुविप्रकृतस्त्वया / / ययातेर्यजमानस्य यत्र राजन्सरस्वती / मांसैरभिजुहोतीति तव राष्ट्र मुनिर्बकः // 18 / प्रसृता प्रददौ कामान्ब्राह्मणानां महात्मनाम् // 32 - 1884