________________ 9. 16.7] महाभारते [9. 16. 22 न समागतं भीमबलेन राज्ञा तौ चेरतुर्व्याघ्रशिशुप्रकाशौ पर्यापुरन्योन्यमथाह्वयन्तः // 7 __महावनेष्वामिषगृद्धिनाविव / ततस्तु शूराः समरे नरेन्द्र विषाणिनौ नागवराविवोभी मद्रेश्वरं प्राप्य युधां वरिष्ठम् / ततक्षतुः संयुगजातदौ // 15 आवार्य चैनं समरे नृवीरा ततस्तु मद्राधिपतिर्महात्मा __जनुः शरैः पत्रिभिरुपवेगैः // 8 युधिष्ठिरं भीमबलं प्रसा। संरक्षितो भीमसेनेन राजा विव्याध वीरं हृदयेऽतिवेगं माद्रीसुताभ्यामथ माधवेन / शरेण सूर्याग्निसमप्रभेण // 16 . मद्राधिपं पत्रिभिरुपवेगैः ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि स्तनान्तरे धर्मसुतो निजघ्ने // 9 सुसंप्रयुक्तन शरेण राजन् / ततो रणे तावकानां रथौघाः जघान मद्राधिपतिं महात्मा __ समीक्ष्य मद्राधिपतिं शरार्तम् / ___ मुदं च लेभे ऋषभः कुरूणाम् // 17 पर्यावत्रुः प्रवराः सर्वशश्च ततो मुहूर्तादिव पार्थिवेन्द्रो ___ दुर्योधनस्यानुमते समन्तात् // 10 लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः / ततो द्रुतं मद्रजनाधिपो रणे शतेन पार्थ त्वरितो जघान युधिष्ठिरं सप्तभिरभ्यविध्यत् / ___ सहस्रनेत्रप्रतिमप्रभावः / / 18 तं चापि पार्थो नवभिः पृषकै त्वरंस्ततो धर्मसुतो महात्मा विव्याध राजंस्तुमुले महात्मा // 11 शल्यस्य क्रुद्धो नवभिः पृषत्कैः / / आकर्णपूर्णायतसंप्रयुक्तैः भित्त्वा झुरस्तपनीयं च वर्म शरैस्तदा संयति तैलधौतैः / जघान षनिस्त्वपरैः पृषत्कैः // 19 अन्योन्यमाच्छादयतां महारथौ ततस्तु मद्राधिपतिः प्रहृष्टो मद्राधिपश्चापि युधिष्ठिरश्च // 12 धनुर्विकृष्य व्यसृजत्पृषत्कान् / ततस्तु तूर्णं समरे महारथौ द्वाभ्यां क्षुराभ्यां च तथैव राज्ञपरस्परस्यान्तरमीक्षमाणौ। __श्चिच्छेद चापं कुरुपुंगवस्य // 20 शरैर्भृशं विव्यधतुर्नृपोत्तमौ नवं ततोऽन्यत्समरे प्रगृह्य ____ महाबलौ शत्रुभिरप्रधृष्यौ // 13 राजा धनुर्घोरतरं महात्मा। तयोर्धनातलनिस्वनो महा शल्यं तु विद्धा निशितैः समन्तान्महेन्द्रवज्राशनितुल्यनिस्वनः / ___ द्यथा महेन्द्रो नमुचिं शिताग्रैः // 21 परस्परं बाणगणैर्महात्मनः ततस्तु शल्यो नवभिः पृषत्कैप्रवर्षतोर्मद्रपपाण्डुवीरयोः // 14 भीमस्य राज्ञश्च युधिष्ठिरस्य / - 1832 -