________________ 9. 13. 22] शल्यपर्व [9. 14.3 जीमूतानां यथा वृष्टिस्तपान्ते भरतर्षभ // 22 / ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत् // 36 अन्योन्यस्पर्धिनौ तौ तु शरैः संनतपर्वभिः / सुरथं तु ततः क्रुद्धमापतन्तं महारथम् / ततक्षतुर्मधेऽन्योन्यं शृङ्गाभ्यां वृषभाविव // 23 चुकोप समरे द्रौणिर्दण्डाहत इवोरगः // 37 तयोर्युद्धं महाराज चिरं सममिवाभवत् / त्रिशिखां भृकुटीं कृत्वा सृक्किणी परिलेलिहन् / अस्त्राणां संगमश्चैव घोरस्तत्राभवन्महान् // 24 उद्वीक्ष्य सुरथं रोषाद्धनामवमृज्य च / सतोऽर्जुनं द्वादशभी रुक्मपुखैः सुतेजनैः।। मुमोच तीक्ष्णं नाराचं यमदण्डसमद्युतिम् // 38 वासुदेवं च दशभिद्रौणिर्विव्याध भारत // 25 स तस्य हृदयं भित्त्वा प्रविवेशातिवेगतः / ततः प्रहस्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः। शक्राशनिरिवोत्सृष्टा विदार्य धरणीतलम् // 39 मानयित्वा मुहूर्तं च गुरुपुत्रं महाहवे // 26 . ततस्तं पतितं भूमौ नाराचेन समाहतम् / व्यश्वसूतरथं चक्रे सव्यसाची महारथः / वत्रेणेव यथा शृङ्गं पर्वतस्य महाधनम् // 40 मूदुपूर्व ततश्चैनं त्रिभिर्विव्याध सायकैः / / 27 तस्मिंस्तु निहते वीरे द्रोणपुत्रः प्रतापवान् / हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वयस्मयम् / आरुरोह रथं तूर्णं तमेव रथिनां वरः // 41 मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम् / / 28 ततः सज्जो महाराज द्रौणिराहवदुर्मदः / तमापतन्तं सहसा हेमपट्टविभूषितम् / अर्जुनं योधयामास संशप्तकवृतो रणे // 42 चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः // 29 तत्र युद्धं महच्चासीदर्जुनस्य परैः सह। सच्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः / मध्यंदिनगते सूर्ये यमराष्ट्रविवर्धनम् // 43 आददे परिघं घोरं नगेन्द्रशिखरोपमम् / तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम् / चिक्षेप चैव पार्थाय द्रौणियुद्धविशारदः // 30 / यदेको युगपद्वीरान्समयोधयदर्जुनः // 44 घमन्तकमिव क्रुद्धं परिघं प्रेक्ष्य पाण्डवः / विमर्दस्तु महानासीदर्जुनस्य परैः सह / अर्जुनस्त्वरितो जन्ने पञ्चभिः सायकोत्तमैः // 31 शतक्रतोर्यथा पूर्व महत्या दैत्यसेनया // 45 स च्छिन्नः पतितो भूमौ पार्थबाणैर्महाहवे।। इति श्रीमहाभारते शल्यपर्वणि पारयन्पृथिवीन्द्राणां मनः शब्देन भारत // 32 / त्रयोदशोऽध्यायः॥१३॥ ततोऽपरैत्रिभिर्वाणैद्राणिं विव्याध पाण्डवः / सोऽतिविद्धो बलवता पार्थेन सुमहाबलः / न संभ्रान्तस्तदा द्रौणिः पौरुषे स्वे व्यवस्थितः॥३३ संजय उवाच। सुधर्मा तु ततो राजन्भारद्वाजं महारथम् / दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः / अवाकिरच्छरबातैः सर्वक्षत्रस्य पश्यतः // 34 चक्रतुः सुमहाद्धं शरशक्तिसमाकुलम् // 1 ततस्तु सुरथोऽप्याजो पाञ्चालानां महारथः / तयोरासन्महाराज शरधाराः सहस्रशः / रथेन मेघघोषेण द्रौणिमेवाभ्यधावत / / 35 अम्बुदानां यथा काले जलधाराः समन्ततः // 2 विकर्षन्वै धनुः श्रेष्ठं सर्वभारसहं दृढम् / राजा तु पार्षतं विद्धा शरैः पञ्चभिरायसैः / = 1827 -