________________ 8. 37. 38] कर्णपर्व [8. 57. 51 रथे चरत्येष रथप्रवीरः यैस्ताञ्जघानाशु रणे नृसिंहाशीघैर्हयैः कौरवराजपुत्रः। न्स कालखञ्जानसुरान्समेतान् // 45 स वाद्य मां नेष्यति कृच्छ्रमेत तथा विराटस्य पुरे समेताकर्णस्यान्तादेतदन्ताः स्थ सर्वे // 38 ___ सर्वानस्मानेकरथेन जित्वा / अस्वेदिनौ राजपुत्रस्य हस्ता जहार तद्गोधनमाजिमध्ये ववेपिनौ जातकिणौ बृहन्तौ। वस्त्राणि चादत्त महारथेभ्यः // 46 दृढायुधः कृतिमान्क्षिप्रहस्तो तमीदृशं वीर्यगुणोपपन्नं न पाण्डवेयेन समोऽस्ति योधः / / 39 ___ कृष्णद्वितीयं वरये रणाय / गृह्णात्यनेकानपि कङ्कपत्रा अनन्तवीर्येण च केशवेन नेकं यथा तान्क्षितिपान्प्रमथ्य। नारायणेनाप्रतिमेन गुप्तम् // 47 ते क्रोशमात्रं निपतन्त्यमोघाः वर्षायुतैर्यस्य गुणा न शक्या कस्तेन योधोऽस्ति समः पृथिव्याम् // 40 ___ वक्तुं समेतैरपि सर्वलोकैः / अतोषयत्पाण्डवेयो हुताशं महात्मनः शङ्खचक्रासिपाणेकृष्णद्वितीयोऽतिरथस्तरस्वी। विष्योर्जिष्णोर्वसुदेवात्मजस्य। लेभे चक्रं यत्र कृष्णो महात्मा भयं मे वै जायते साध्वसं च धनुर्गाण्डीवं पाण्डवः सव्यसाची // 41 / दृष्ट्वा कृष्णावेकरथे समेतौ // 48 श्वेताश्वयुक्तं च सुघोषमग्र्यं उभौ हि शूरौ कृतिनौ दृढास्त्री - रथं महाबाहुरदीनसत्त्वः / __महारथौ संहननोपपन्नौ / महेषुधी चाक्षयौ दिव्यरूपौ एतादृशौ फल्गुनवासुदेवो शस्त्राणि दिव्यानि च हव्यवाहात् // 42 कोऽन्यः प्रतीयान्महते नु शल्य // 49 तथेन्द्रलोके निजघान दैत्या एतावहं युधि वा पातयिष्ये नसंख्येयान्कालकेयांश्च सर्वान् / मां वा कृष्णौ निहनिष्यतोऽद्य / लेभे शहं देवदत्तं स्म तत्र इति ब्रुवशल्यममित्रहन्ता को नाम तेनाभ्यधिकः पृथिव्याम् // 43 ___ कर्णो रणे मेघ इवोन्ननाद // 50 महादेवं तोषयामास चैव अभ्येत्य पुत्रेण तवाभिनन्दितः साक्षात्सुयुद्वेन महानुभावः / __ समेत्य चोवाच कुरुप्रवीरान् / लेभे ततः पाशुपतं सुघोरं कृपं च भोजं च महाभुजावुभौ त्रैलोक्यसंहारकरं महास्त्रम् // 44 तथैव गान्धारनृपं सहानुजम् / पृथक्पृथग्लोकपालाः समेता गुरोः सुतं चावरजं तथात्मनः ददुर्घत्राण्यप्रमेयाणि यस्य / पदातिनोऽथ द्विपसादिनोऽन्यान् // 51 - 1771 --