________________ 8. 50. 38 ] कर्णपर्व [8. 50. 60 अद्य त्वामहमेष्यामि कणं हत्वा महीपते / निमित्तानि च धन्यानि पार्थस्य प्रशशंसिरे। सभाजयितुमाक्रन्दादिति सत्यं ब्रवीमि ते // 33 विनाशमरिसैन्यानां कर्णस्य च वधं तथा // 46 नाहत्वा विनिवर्तेऽहं कर्णमद्य रणाजिरात् / प्रयातस्याथ पार्थस्य महान्स्वेदो व्यजायत / इति सत्येन ते पादौ स्पृशामि जगतीपते // 34 चिन्ता च विपुला जज्ञे कथं न्वेतद्भविष्यति // 47 संजय उवाच / ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः। प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना / दृष्ट्वा पार्थं तदायस्तं चिन्तापरिगतं तदा // 48 पार्थः प्रोवाच गोविन्दं सूतपुत्रवधोद्यतः / / 35 गाण्डीवधन्वन्संग्रामे ये त्वया धनुषा जिताः / कल्प्यतां च रथो भूयो युज्यन्तां च हयोत्तमाः / न तेषां मानुषो जेता त्वदन्य इह विद्यते // 49 पायुधानि च सर्वाणि सज्यन्तां वै महारथे // 36 दृष्टा हि बहवः शूराः शक्रतुल्यपराक्रमाः / पावृताश्च तुरगाः शिक्षिताश्चाश्वसादिनः। त्वां प्राप्य समरे वीरं ये गताः परमां गतिम् // 50 रथोपकरणैः सर्वैरुपायान्तु त्वरान्विताः // 37 को हि द्रोणं च भीष्मं च भगदत्तं च मारिष / एवमुक्ते महाराज फल्गुनेन महात्मना / विन्दानुविन्दावावन्त्यो काम्बोजं च सुदक्षिणम् // उवाच दारुकं कृष्णः कुरु सर्वं यथाब्रवीत् / श्रुतायुषं महावीर्यमच्युतायुवमेव च।। अर्जुनो भरतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् / / 38 प्रत्युद्गम्य भवेत्क्षेमी यो न स्यात्त्वमिव क्षमी // 52 प्राप्तस्त्वथ कृष्णेन दारुको राजसत्तम / तव ह्यस्त्राणि दिव्यानि लाघवं बलमेव च / योजयामास स रथं वैयाघ्रं शत्रुतापनम् // 39 वेधः पातश्च लक्षश्च योगश्चैव तवार्जुन। युक्तं तु रथमास्थाय दारुकेण महात्मना। असंमोहश्च युद्वेषु विज्ञानस्य च संनतिः // 53 आपृच्छय धर्मराजानं ब्राह्मणान्स्वस्ति वाच्य च। भवान्देवासुरान्सर्वान्हन्यात्सहचराचरान् / समङ्गलस्वस्त्ययनमारुरोह रथोत्तमम् / / 40 पृथिव्यां हि रणे पार्थ न योद्धा त्वत्समः पुमान् // 54 तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः। धनुर्ग्रहा हि ये केचित्क्षत्रिया युद्धदुर्मदाः / आशिषोऽयुत परमा युक्ताः कर्णवधं प्रति // 41 आ देवात्त्वत्समं तेषां न पश्यामि शृणोमि वा / / तं प्रयान्तं महेष्वासं दृष्ट्वा भूतानि भारत। ब्रह्मणा च प्रजाः सृष्टा गाण्डीवं च महाद्भुतम् / निहतं मेनिरे कर्ण पाण्डवेन महात्मना // 42 येन त्वं युध्यसे पार्थ तस्मान्नास्ति त्वया समः // 56 बभूवुर्विमलाः सर्वा दिशो राजन्समन्ततः। अवश्यं तु मया वाच्यं यत्पथ्यं तव पाण्डव / पाषाश्च शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर / मावसंस्था महाबाहो कर्णमाहवशोभिनम् / / 57 प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम् // 43 कर्णो हि बलवान्धृष्टः कृतास्त्रश्च महारथः / बहवः पक्षिणो राजन्पुनामानः शुभाः शिवाः / कृती च चित्रयोधी च देशे काले च कोविदः // 58 त्वरयन्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे / / 44 तेजसा वह्निसदृशो वायुवेगसमो जवे। कङ्का गृध्रा वडाश्चैव वायसाश्च विशां पते।। अन्तकप्रतिमः क्रोधे सिंहसंहननो बली // 59 अप्रतस्तस्य गच्छन्ति भक्ष्यहेतोभयानकाः // 45 / अयोरनिर्महाबाहुयूंढोरस्कः सुदुर्जयः / - 1755 -