________________ 4. 58. 10] विराटपर्व [4. 59. 23 यथा बलाहके विद्युत्पावको वा शिलोच्चये। शीघ्रकृद्रथवाहांश्च तथोभौ पाणिसारथी // 9 तथा गाण्डीवमभवदिन्द्रायुधमिवाततम् // 10 तयोस्तदभवद्युद्धं तुमुलं लोमहर्षणम् / यथा वर्षति पर्जन्ये विद्युद्विभ्राजते दिवि / भीष्मस्य सह पार्थेन बलिवासवयोरिव // 10 तथा दश दिशः सर्वाः पतद्गाण्डीवमावृणोत् // 11 भल्लभल्लाः समागम्य भीष्मपाण्डवयोयुधि। . त्रस्ताश्च रथिनः सर्वे बभूवुस्तत्र सर्वशः / अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि // 11 सर्वे शान्तिपरा भूत्वा खचित्तानि न लेभिरे / अग्निचक्रमिवाविद्धं सव्यदक्षिणमस्यतः / संग्रामविमुखाः सर्वे योधास्ते हतचेतसः / / 12 गाण्डीवमभवद्राजन्पार्थस्य सृजतः शरान् // 12 एवं सर्वाणि सैन्यानि भग्नानि भरतर्षभ / स तैः संछादयामास भीष्मं शरशतैः शितैः / प्राद्रवन्त दिशः सर्वा निराशानि स्वजीविते // 13 पर्वतं वारिधाराभिश्छादयन्निव तोयदः // 13 इति श्रीमहाभारते विराटपर्वणि तां स वेलामिवोद्धृतां शरवृष्टिं समुत्थिताम् / अष्टपञ्चाशोऽध्यायः // 58 // व्यधमत्सायकैर्भीष्मो अर्जुनं संनिवारयत् // 14 59 ततस्तानि निकृत्तानि शरजालानि भागशः / वैशंपायन उवाच / समरेऽभिव्यशीयन्त फल्गुनस्य रथं प्रति // 15 ततः शांतनवो भीष्मो दुराधर्षः प्रतापवान् / ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम् / वध्यमानेषु योधेषु धनंजयमुपाद्रवत् // 1 पाण्डवस्य रथात्तूर्णं शलभानामिवायतिम् / प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम् / व्यधमत्तां पुनस्तस्य भीष्मः शरशतैः शितैः॥१६ शरानादाय तीक्ष्णाग्रान्मर्मभेदप्रमाथिनः // 2 ततस्ते कुरवः सर्वे साधु साध्विति चाब्रुवन् / पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि / दुष्करं कृतवान्भीष्मो यदर्जुनमयोधयत् // 17 शुशुभे स नरव्याघ्रो गिरिः सूर्योदये यथा // 3 बलवांस्तरुणो दक्षः क्षिप्रकारी च पाण्डवः / प्रध्माय शङ्ख गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन् / कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे // 18 प्रदक्षिणमुपावृत्य बीभत्सुं समवारयत् // 4 ऋते शांतनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात् / तमुवीक्ष्य तथायान्तं कौन्तेयः परवीरहा। आचार्यप्रवराद्वापि भारद्वाजान्महाबलात् // 19 प्रत्यगृह्णात्प्रहृष्टात्मा धाराधरमिवाचलः // 5 अौरस्त्राणि संवार्य क्रीडतः पुरुषर्षभौ / ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान् / चढूंषि सर्वभूतानां मोहयन्तौ महाबलौ // 20 समपर्यन्महावेगाञ्श्वसमानानिवोरगान् // 6 प्राजापत्यं तथैवैन्द्रमामेयं च सुदारुणम् / ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः / कौबेरं वारुणं चैव याम्यं वायव्यमेव च / ज्वलन्तः कपिमाजघ्नुर्ध्वजाग्रनिलयांश्च तान् // 7 / प्रयुञ्जानौ महात्मानौ समरे तो विचेरतुः // 21 ततो भल्लेन महता पृथुधारेण पाण्डवः। विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा। छत्रं चिच्छेद भीष्मस्य तूर्णं तदपतद्भुवि // 8 साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् // 22 ध्वजं चैवास्य कौन्तेयः शरैरभ्यहनदृढम् / / नेदं युक्तं मनुष्येषु योऽयं संदृश्यते महान् / -863 -