________________ 4. 53. 36] महाभारते [4. 53. 65 वियञ्चराणां वियति दृश्यन्ते बहुशः प्रजाः॥ 36 ततो नागा रथाश्चैव सादिनश्च विशां पते / द्रोणस्य पुखसक्ताश्च प्रभवन्तः शरासनात्। शोणिताक्ता व्यदृश्यन्त पुष्पिता इव किंशुकाः॥५१ एको दीर्घ इवादृश्यदाकाशे संहतः शरः // 37 बाहुभिश्च सकेयूरैर्विचित्रैश्च महारथैः / एवं तौ स्वर्णविकृतान्विमुश्चन्तौ महाशरान् / सुवर्णचित्रैः कवचैर्ध्वजैश्च विनिपातितैः // 52 आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः // 38 योधैश्च निहतैस्तत्र पार्थबाणप्रपीडितैः / ' शरास्तयोश्च विबभुः कङ्कबर्हिणवाससः / बलमासीत्समुद्धान्तं द्रोणार्जुनसमागमे // 53 पङ्क्त्यः शरदि खस्थानां हंसानां चरतामिव॥३९ विधुन्वानी तु तौ वीरौ धनुषी भारसाधने / युद्धं समभवत्तत्र सुसंरब्धं महात्मनोः / आच्छादयेतामन्योन्यं तितक्षन्तौ रणेषुभिः // 54 द्रोणपाण्डवयो|रं वृत्रवासवयोरिव // 40 अथान्तरिक्षे नादोऽभूद्रोणं तत्र प्रशंसताम् / तौ गजाविव चासाद्य विषाणाप्रैः परस्परम् / दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत् // 55 शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः / / / 41 प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम्। तौ व्यवाहरतां शूरौ संरब्धौ रणशोभिनौ / जेतारं देवदैत्यानां सर्पाणां च महारथम् // 56 उदीरयन्तौ समरे दिव्यान्यस्त्राणि भागशः // 42 अविश्रमं च शिक्षां च लाघवं दूरपातिताम्। अथ त्वाचार्यमुख्येन शरान्सृष्टाशिलाशितान् / पार्थस्य समरे दृष्ट्वा द्रोणस्याभूञ्च विस्मयः // 57 न्यवारयच्छितैर्बाणैरर्जुनो जयतां वरः // 43 अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः / दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः / विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभ // 58 इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत् // 44 तस्य बाणमयं वर्ष शलभानामिवायतम् / जिघांसन्तं नरव्याघ्रमर्जुनं तिग्मतेजसम् / न च बाणान्तरे वायुरस्य शक्नोति सर्पितुम् // 59 आचार्यमुख्यः समरे द्रोणः शस्त्रभृतां वरः / अनिशं संदधानस्य शरानुत्सृजतस्तदा / अर्जुनेन सहाक्रीडच्छरैः संनतपर्वभिः // 45 ददृशे नान्तरं किंचित्पार्थस्याददतोऽपि च // 60 दिव्यान्यस्त्राणि मुञ्चन्तं भारद्वाजं महारणे / तथा शीघ्रास्त्रयुद्धे तु वर्तमाने सुदारुणे। अस्त्रैरस्त्राणि संवार्य फल्गुनः समयोधयत् // 46 शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदीरयत् // 61 तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः / ततः शतसहस्राणि शराणां नतपर्वणाम् / अमर्षिणोस्तदान्योन्यं देवदानवयोरिव // 47 युगपत्प्रापतस्तत्र द्रोणस्य रथमन्तिकात् / / 62 ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः। अवकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना / द्रोणेन मुक्तं मुक्तं तु ग्रसते स्म पुनः पुनः // 48 हाहाकारो महानासीत्सैन्यानां भरतर्षभ // 63 एवं शूरौ महेष्वासौ विसृजन्तौ शिताशरान् / पाण्डवस्य तु शीघ्रास्त्रं मघवान्समपूजयत् / एकच्छायं चक्रतुस्तावाकाशं शरवृष्टिभिः // 49 गन्धर्वाप्सरसश्चैव ये च तत्र समागताः // 64 ततोऽर्जुनेन मुक्तानां पततां च शरीरिषु / ततो वृन्देन महता रथानां रथयूथपः / पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः // 50 / आचार्यपुत्रः सहसा पाण्डवं प्रत्यवारयत् // 65 -858 -