________________ 1. 52. 18] महाभारते [1. 53. 20 प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः // 18 / प्रीयतामयमारतीकः सत्यं सूतवचोऽस्तु तत् // 8 एतेषां पुत्रपौत्रास्तु प्रसवस्य च संततिः / ततो हलहलाशब्दः प्रीतिजः समवर्तत / न शक्याः परिसंख्यातुं ये दीप्तं पावकं गताः // 19 आस्तीकस्य वरे दत्ते तथैवोपरराम च // 9 सप्तशीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथापरे / स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह / कालानलविषा घोरा हुताः शतसहस्रशः // 20 प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः॥ 10 महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः। ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः / योजनायामविस्तारा द्वियोजनसमायताः // 21 तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः॥ 11 कामरूपाः कामगमा दीप्तानलविषोल्बणाः / लोहिताक्षाय सूताय तथा स्थपतये विभुः / दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः // 22 येनोक्तं तत्र सत्राने यज्ञस्य विनिवर्तनम् // 12 इति श्रीमहाभारते आदिपर्वणि निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु / द्विपञ्चाशत्तमोऽध्यायः // 52 // ततश्चकारावभृथं विधिदृष्टेन कर्मणा // 13 . आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम् / सूत उवाच / राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् // 14 इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमः / पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत् / तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह // 1 भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ // 15 इन्द्रहस्ताच्युतो नागः ख एव यदतिष्ठत / तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः। ततश्चिन्तापरो राजा बभूव जनमेजयः / / 2 कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् // 16 हूयमाने भृशं दीप्ते विधिवत्पावके तदा / स गत्वा परमप्रीतो मातरं मातुलं च तम् / न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः॥ 3 अभिगम्योपसंगृह्य यथावृत्तं न्यवेदयत् / / 17 शौनक उवाच / एतच्छ्रुत्वां प्रीयमाणाः समेता .. किं सूत तेषां विप्राणां मत्रग्रामो मनीषिणाम् / ये तत्रासन्पन्नगा वीतमोहाः। / न प्रत्यभात्तदानौ यन्न पपात स तक्षकः // 4 तेऽस्तीके वै प्रीतिमन्तो बभूवुसूत उवाच / __ रूचुश्चैनं वरमिष्टं वृणीष्व // 18 तमिन्द्रहस्ताद्विस्रस्तं विसंज्ञं पन्नगोत्तमम् / भूयो भूयः सर्वशस्तेऽब्रुवंस्तं आस्तीकस्तिष्ठ तिष्ठति वाचस्तिस्रोऽभ्युदैरयत् // 5 ___ किं ते प्रियं करवामोऽद्य विद्वन् / वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयता। प्रीता वयं मोक्षिताश्चैव सर्वे यथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः // 6 कामं किं ते करवामोऽद्य वत्स // 19 ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम् / / आस्तीक उवाच। / काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् / / 7 / / सायं प्रातः सुप्रसन्नात्मरूपा समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः / लोके विप्रा मानवाश्चेतरेऽपि / -74 -