________________ 4. 21. 48 ] विराटपर्व [4. 22.9 स केशेषु परामृष्टो बलेन बलिनां वरः / कीचकं घातयित्वा तु द्रौपदी योषितां वरा / आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम् // 48 प्रहृष्टा गतसंतापा सभापालानुवाच ह // 63 बाहुयुद्धं तयोरासीत्क्रुद्धयोनरसिंहयोः / कीचकोऽयं हतः शेते गन्धर्वैः पतिभिर्मम / वसन्ते वाशिताहेतोर्बलवद्गजयोरिव / / 49 / / परस्त्रीकामसंमत्तः समागच्छत पश्यत // 64 ईषदागलितं चापि क्रोधाच्चलपदं स्थितम् / तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः / कीचको बलवान्भीमं जानुभ्यामाक्षिपद्भुवि // 50 सहसैव समाजग्मुरादायोल्काः सहस्रशः // 65 पातितो भुवि भीमस्तु कीचकेन बलीयसा। ततो गत्वाथ तद्वेश्म कीचकं विनिपातितम् / उत्पपाताथ वेगेन दण्डाहत इवोरगः / / 51 गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् // 66 स्पर्धया च बलोन्मत्तौ तावुभौ सूतपाण्डवौ / कास्य ग्रीवा क चरणौ व पाणी व शिरस्तथा / निशीथे पर्यकर्पता बलिनी निशि निर्जने // 52 इति स्म तं परीक्षन्ते गन्धर्वेण हतं तदा // 67 ततस्तद्भवनश्रेष्ठं प्राकम्पत मुहुर्मुहुः / इति श्रीमहाभारते विराटपर्वणि एकविंशोऽध्यायः // 21 // बलवच्चापि संक्रुद्धावन्योन्यं तावगर्जताम् // 53 22 तलाभ्यां तु स भीमेन वक्षस्यभिहतो बली / वैशंपायन उवाच / कीचको रोषसंतप्तः पदान्न चलितः पदम् // 54 तस्मिन्काले समागम्य सर्वे तत्रास्य बान्धवाः / मुहूर्त तु स तं वेगं सहित्वा भुवि दुःसहम् / रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः // 1 / बलादहीयत तदा सूतो भीमबलार्दितः // 55 सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम् / तं हीयमानं विज्ञाय भीमसेनो महाबलः / तथा सर्वाङ्गसंभुग्नं कूर्म स्थल इवोद्धृतम् // 2 वक्षस्यानीय वेगेन ममन्थैनं विचेतसम् / / 56 पोथितं भीमसेनेन तमिन्द्रेणेव दानवम् / क्रोधाविष्टो विनिःश्वस्य पुनश्चैनं वृकोदरः / संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः // 3 जग्राह जयतां श्रेष्ठः केशेष्वेव तदा भृशम् // 57 ददृशुस्ते ततः कृष्णां सूतपुत्राः समागताः / गृहीत्वा कीचकं भीमो विरुराव महाबलः। अदूरादनवद्याङ्गी स्तम्भमालिङ्गय तिष्ठतीम् // 4 शार्दूलः पिशिताकाङ्क्षी गृहीत्वेव महामृगम् // 58 समवेतेषु सूतेषु तानुवाचोपकीचकः / तस्य पादौ च पाणी च शिरो ग्रीवां च सर्वशः / हन्यतां शीघ्रमसती यत्कृते कीचको हतः॥ 5 काये प्रवेशयामास पशोरिव पिनाकधृक् // 59. अथ वा नेह हन्तव्या दह्यतां कामिना सह / तं संमथितसर्वाङ्ग मांसपिण्डोपमं कृतम् / मृतस्यापि प्रियं कार्य सूतपुत्रस्य सर्वथा // 6 कृष्णायै दर्शयामास भीमसेनो महाबलः / / 60 ततो विराटमूचुस्ते कीचकोऽस्याः कृते हतः / उवाच च महातेजा द्रौपदी पाण्डुनन्दनः / सहाद्यानेन दह्येत तदनुज्ञातुमर्हसि // 7 पश्यैनमेहि पाञ्चालि कामुकोऽयं यथा कृतः॥६१ / पराक्रमं तु सूतानां मत्वा राजान्वमोदत / तथा स कीचकं हत्वा गत्वा रोषस्य वै शमम् / / सैरन्ध्याः सूतपुत्रेण सह दाहं विशां पते // 8 आमय द्रोपदी कृष्णां क्षिप्रमायान्महानसम् // 62 / तां समासाद्य वित्रस्तां कृष्णां कमललोचनाम् / म.भा. 104 - 825 -