________________ 4. 18. 15] महाभारते [ 4. 19.6 यं स्म राजसहस्राणि तेजसाप्रतिमानि वै / स तेऽरण्येषु बोद्धव्यो याज्ञसेनि क्षपास्वपि / / 29 समरे नातिवर्तन्ते वेलामिव महार्णवः // 15 तं दृष्ट्वा व्यापृतं गोषु वत्सचर्मक्षपाशयम् / सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा / सहदेवं युधां श्रेष्ठं किं नु जीवामि पाण्डव // 30 आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः / / 16 यस्त्रिभिनित्यसंपन्नो रूपेणास्त्रेण मेधया। यस्य स्म रथघोषेण समकम्पत मेदिनी / सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् // 31 सपर्वतवना भीम सहस्थावरजङ्गमा // 17 अभ्यकीर्यन्त वृन्दानि दामग्रन्थिमुदीक्षताम् / . यस्मिञ्जाते महाभागे कुन्त्याः शोको व्यनश्यत / विनयन्तं जवेनाश्वान्महाराजस्य पश्यतः // 32 स शोचयति मामद्य भीमसेन तवानुजः // 18 अपश्यमेनं श्रीमन्तं मत्स्यं भ्राजिष्णुमुत्तमम् / भूषितं तमलंकारैः कुण्डलैः परिहाटकैः / विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनः // 33 कम्बुपाणिनमायान्तं दृष्ट्वा सीदति मे मनः // 19 किं नु मां मन्यसे पार्थ सुखितेति परंतप / तं वेणीकृतकेशान्तं भीमधन्वानमर्जुनम् / एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः // 34 कन्यापरिवृतं दृष्ट्वा भीम सीदति मे मनः // 20 अतः प्रतिविशिष्टानि दुःखान्यन्यानि भारत / यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम् / वर्तन्ते मयि कौन्तेय वक्ष्यामि शृणु तान्यपि // 35 प्रभिन्नमिव मातङ्गं परिकीणं करेणुभिः / / 21 युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत / मत्स्यमर्थपतिं पार्थं विराटं समुपस्थितम् / शोषयन्ति शरीरं मे किं नु दुःखमतः परम् // 36 पश्यामि तूर्यमध्यस्थं दिशो नश्यन्ति मे तदा // 22 / इति श्रीमहाभारते विराटपर्वणि अष्टादशोऽध्यायः // 18 // नूनमार्या न जानाति कृच्छ्रे प्राप्तं धनंजयम् / अजातशत्रु कौरव्यं मग्नं दूधूतदेविनम् / / 23 द्रौपद्युवाच / तथा दृष्ट्वा यवीयांसं सहदेवं युधां पतिम् / अहं सैरन्ध्रवेषेण चरन्ती राजवेश्मनि / गोषु गोवेषमायान्तं पाण्डुभूतास्मि भारत // 24 शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात् // 1 सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः / विक्रियां पश्य मे तीव्रां राजपुत्र्याः परंतप / न विन्दामि महाबाहो सहदेवस्य दुष्कृतम् / आसे कालमुपासीना सर्वं दुःखं किलार्तवत् // 2 यस्मिन्नेवंविधं दुःखं प्राप्नुयात्सत्यविक्रमः // 25 अनित्या किल मानामर्थसिद्धिर्जयाजयौ / दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम् / इति कृत्वा प्रतीक्षामि भर्तृणामुदयं पुनः // 3 गोषु गोवृषसंकाशं मत्स्येनाभिनिवेशितम् // 26 य एव हेतुर्भवति पुरुषस्य जयावहः / संरब्धं रक्तनेपथ्यं गोपालानां पुरोगमम् / / पराजये च हेतुः स इति च प्रतिपालये // 4 विराटमभिनन्दन्तमथ मे भवति ज्वरः॥ 27 दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे / सहदेवं हि मे वीरं नित्यमार्या प्रशंसति / पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् // 5 महाभिजनसंपन्नो वृत्तवाशीलवानिति / / 28 न दैवस्यातिभारोऽस्ति न दैवस्यातिवर्तनम् / हीनिषेधो मधुरवाग्धार्मिकश्च प्रियश्च मे / इति चाप्यागमं भूयो देवस्य प्रतिपालये // 6 - 820 -