________________ 4. 15. 25 ] विराटपर्व [4. 16.5 न कीचकः स्वधर्मस्थो न च मत्स्यः कथंचन / वैशंपायन उवाच / सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते / / 25 इत्युक्त्वा प्राद्रवत्कृष्णा सुदेष्णाया निवेशनम् / नोपालभे त्वां नृपते विराट जनसंसदि / केशान्मुक्त्वा तु सुश्रोणी संरम्भालोहितेक्षणा // 36 नाहमेतेन युक्ता वै हन्तुं मत्स्य तवान्तिके। शुशुभे वदनं तस्या रुदन्त्याविरतं तदा / सभासदस्तु पश्यन्तु कीचकस्य व्यतिक्रमम् // 26 मेघलेखाविनिर्मुक्तं दिवीव शशिमण्डलम् // 37 विराट उवाच। सुदेष्णोवाच / परोक्षं नाभिजानामि विग्रहं युवयोरहम् / . कस्त्वावधीद्वरारोहे कस्माद्रोदिषि शोभने / अर्थतत्त्वमविज्ञाय किं नु स्यात्कुशलं मम // 27 कस्याद्य न सुखं भद्रे केन ते विप्रियं कृतम् // 38 वैशंपायन उवाच / द्रौपद्युवाच / ततस्तु सभ्या विज्ञाय कृष्णां भूयोऽभ्यपूजयन् / कीचको मावधीत्तत्र सुराहारीं गतां तव / साधु साध्विति चाप्याहुः कीचकं च व्यगर्हयन् // सभायां पश्यतो राज्ञो यथैव विजने तथा // 39 सुदेष्णोवाच / - सभ्या ऊचुः। घातयामि सुकेशान्ते कीचकं यदि मन्यसे। यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा / योऽसौ त्वां कामसंमत्तो दुर्लभामभिमन्यते // 40 परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन // 29 द्रौपद्युवाच / वैशंपायन उवाच / अन्ये वै तं वधिष्यन्ति येषामागः करोति सः / एवं संपूजयंस्तत्र कृष्णां प्रेक्ष्य सभासदः। मन्ये चाद्यैव सुव्यक्तं परलोकं गमिष्यति // 41 युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आसजत् / / 30 इति श्रीमहाभारते विराटपर्वणि पञ्चदशोऽध्यायः॥ 15 // अथाब्रवीद्राजपुत्री कौरव्यो महिषीं प्रियाम् / गच्छ सैरन्ध्रि मात्र स्थाः सुदेष्णाया निवेशनम् / / वैशंपायन उवाच / भर्तारमनुरुध्यन्त्यः क्लिश्यन्ते वीरपत्नयः / सा हता सूतपुत्रेण राजपुत्री समज्वलत् / शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत / / 32 वधं कृष्णा परीप्सन्ती सेनावाहस्य भामिनी। मन्ये न कालं क्रोधस्य पश्यन्ति पतयस्तव / जगामावासमेवाथ तदा सा द्रुपदात्मजा // 1 . तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः॥३३ कृत्वा शौचं यथान्यायं कृष्णा वै तनुमध्यमा। अकालज्ञासि सैरन्ध्रि शैलूषीव विधावसि। गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा // 2 विघ्नं करोषि मत्स्यानां दीव्यतां राजसंसदि। चिन्तयामास रुदती तस्य दुःखस्य निर्णयम् / गच्छ सैरन्ध्र गन्धर्वाः करिष्यन्ति तव प्रियम् // 34 किं करोमि क गच्छामि कथं कार्यं भवेन्मम // 3 . द्रौपद्युवाच / इत्येवं चिन्तयित्वा सा भीमं वै मनसागमत् / अतीव तेषां घृणिनामर्थेऽहं धर्मचारिणी / नान्यः कर्ता ऋते भीमान्ममाद्य मनसः प्रियम् // तस्य तस्येह ते वध्या येषां ज्येष्ठोऽक्षदेविता / / 35 / तत उत्थाय रात्री सा विहाय शयनं स्वकम् / म.भा. 103 - 817 -