________________ 3. 296. 26 ] महाभारते [ 3. 297.7 कौन्तेय यदि वै प्रश्नान्मयोक्तान्प्रतिपत्स्यसे। अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह // 38 ततः पास्यसि पानीयं हरिष्यसि च भारत // 26 | ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः / वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय / समुत्थाय महाबाहुर्दह्यमानेन चेतसा // 39 यावद्वाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि // 27 अपेतजननिर्घोषं प्रविवेश महावनम् / एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमत्रितैः / रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् // 4. ववर्ष तां दिशं कृत्स्ना शब्दवेधं च दर्शयन् // 28 नीलभास्वरवर्णैश्च पादपैरुपशोभितम् / कर्णिनालीकनाराचानुत्सृजन्भरतर्षभ / भ्रमरैरुपगीतं च पक्षिभिश्च महायशाः // 41 अनेकैरिषुसंघातैरन्तरिक्षं ववर्ष ह // 29 स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम्। यक्ष उवाच / ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा // 42 किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब। उपेतं नलिनीजालैः सिन्धुवारैश्च वेतसैः। . अनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि // 30 केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् / वैशंपायन उवाच / श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः // 43 स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडितः। इति श्रीमहाभारते आरण्यकपर्वणि अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह // 31 _षण्णवत्यधिकद्विशततमोऽध्यायः // 296 // अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः। . 297 नकुलः सहदेवश्च बीभत्सुश्चापराजितः // 32 वैशंपायन उवाच। चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत / स ददर्श हतान्भ्रातृल्लोकपालानिव च्युतान् / तांश्चैवानय भद्रं ते पानीयं च त्वमानय // 33 युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान् // 1 भीमसेनस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत। विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् / यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः॥ 34 भीमसेनं यमौ चोभौ निर्विचेष्टान्गतायुषः // 2 तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः / स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः / अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् / बुद्ध्या विचिन्तयामास वीराः केन निपातिताः॥३ स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे // 35 नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित् / पास्यामि तावत्पानीयमिति पार्थो वृकोदरः। भूतं महदिदं मन्ये भ्रातरो येन मे हताः। ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः // 36 एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् // 4 यक्ष उवाच / स्यात्तु दुर्योधनेनेदमुपांशुविहितं कृतम् / मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः / गान्धारराजरचितं सततं जिह्मबुद्धिना // 5 प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च // 37 / यस्य कार्यमकार्य वा सममेव भवत्युत। वैशंपायन उवाच / कस्तस्य विश्वसेद्वीरो दुर्मतेरकृतात्मनः // 6 / अथ वा पुरुषैगुडैः प्रयोगोऽयं दुरात्मनः / -794 - कीयो राणामिततेजसा / एवमुक्तस्त