________________ 3. 278. 3] आरण्यकपर्व [3. 278. 26 नारदेन सहासीनं दृष्ट्वा सा पितरं शुभा। नारद उवाच / उभयोरेव शिरसा चक्रे पादाभिवन्दनम् // 3 विवस्वानिव तेजस्वी बृहस्पतिसमो मतौ। नारद उवाच / महेन्द्र इव शूरश्च वसुधेव क्षमान्वितः // 15 क गताभूत्सुतेयं ते कुतश्चैवाग़ता नृप / , अश्वपतिरुवाच / किमर्थं युवती भत्रे न चैनां संप्रयच्छसि॥४ अपि राजात्मजो दाता ब्रह्मण्यो वापि सत्यवान् / अश्वपतिरुवाच / रूपवानप्युदारो वाप्यथ वा प्रियदर्शनः // 16 कार्येण खल्वनेनैव प्रेषिताद्यैव चागता। नारद उवाच / तदस्याः शृणु देवर्षे भर्तारं योऽनया वृतः॥ 5 साङ्कते रन्तिदेवस्य स शक्त्या दानतः समः / मार्कण्डेय उवाच / ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा॥ 17 ययातिरिव चोदारः सोमवत्प्रियदर्शनः / सा हि विस्तरेणेति पित्रा संचोदिता शुभा। . रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली // 18 दैवतस्येव वचनं प्रतिगृह्येदमब्रवीत् // 6 स दान्तः स मृदुः शूरः स सत्यः स जितेन्द्रियः / आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः / स मैत्रः सोऽनसूयश्च स ह्रीमान्धृतिमांश्च सः॥१९ द्युमत्सेन इति ख्यातः पश्चादन्धो बभूव ह / / 7 नित्यशश्चार्जवं तस्मिन्स्थितिस्तस्यैव च ध्रुवा / विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः / संक्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते // 20 सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा॥ 8 स बालवत्सया सार्धं भार्यया प्रस्थितो वनम् / - अश्वपतिरुवाच। गुणैरुपेतं सर्वैस्तं भगवन्प्रब्रवीषि मे / महारण्यगतश्चापि तपस्तेपे महाव्रतः // 9 तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने / / दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन // 21 सत्यवाननुरूपो मे भर्तेति मनसा वृतः / / 10 नारद उवाच / एको दोषोऽस्य नान्योऽस्ति सोऽद्यप्रभृति सत्यवान् / नारद उवाच / संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति // 22 अहो बत महत्पापं सावित्र्या नृपते कृतम् / राजोवाच / अजानन्त्या यदनया गुणवान्सत्यवान्वृतः॥ 11 एहि सावित्रि गच्छ त्वमन्यं वरय शोभने / सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते / तस्य दोषो महानेको गुणानाक्रम्य तिष्ठति // 23 ततोऽस्य ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति / / 12 यथा मे भगवानाह नारदो देवसत्कृतः / बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान् / संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति // 24 चित्रेऽपि च लिखत्यश्वांश्चित्राश्व इति चोच्यते॥१३ सावित्र्युवाच / राजोवाच / सकृदंशो निपतति सकृत्कन्या प्रदीयते / अपीदानी स तेजस्वी बुद्धिमान्वा नृपात्मजः।। सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत् // 25 क्षमावानपि वा शूरः सत्यवान्पितृनन्दनः // 14 / दीर्घायुरथ वाल्पायुः सगुणो निर्गुणोऽपि वा। म. भा. 97 -769 -