________________ 3. 266.8] आरण्यकपर्व [3. 266. 36 कृतघ्नं तमहं मन्ये वानरापसदं भुवि / इत्येवं वानरेन्द्रास्ते समाजग्मुः सहस्रशः / यो मामेवंगतो मूढो न जानीतेऽद्य लक्ष्मण // 8 दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः॥ असौ मन्ये न जानीते समयप्रतिपादनम् / आचख्युस्ते तु रामाय महीं सागरमेखलाम् / कृतोपकारं मां नूनमवमन्याल्पया धिया // 9 विचितां न तु वैदेह्या दर्शनं रावणस्य वा // 23 यदि तावदनुयुक्तः शेते कामसुखात्मकः / गतास्तु दक्षिणामाशां ये वै वानरपुंगवाः / नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया // 10 / आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽप्यधारयत् // 24 अथापि घटतेऽस्माकमर्थे वानरपुंगवः / द्विमासोपरमे काले व्यतीते प्लवगास्ततः / तमादायैहि काकुत्स्थ त्वरावान्भव माचिरम् // 11 सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन् // 25 इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः। . रक्षितं वालिना यत्तत्स्फीतं मधुवनं महत् / प्रतस्थे रुचिरं गृह्य समार्गणगुणें धनुः / त्वया च प्लवगश्रेष्ठ तद्भुते पवनात्मजः // 26 किष्किन्धाद्वारमासाद्य प्रविवेशानिवारितः॥ 12 वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः / सक्रोध इति तं मत्वा राजा प्रत्युद्ययौ हरिः। विचेतुं दक्षिणामाशां राजन्प्रस्थापितास्त्वया // 27 तं सदारो विनीतात्मा सुग्रीवः प्लवगाधिपः / तेषां तं प्रणयं श्रुत्वा मेने स कृतकृत्यताम् / पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया // 13 कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितम् // 28 तमब्रवीद्रामवचः सौमित्रिरकुतोभयः / स तद्रामाय मेधावी शशंस प्लवगर्षभः / स तत्सर्वमशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः // 14 रामश्चाप्यनुमानेन मेने दृष्टां तु मैथिलीम् / / 29 सभृत्यदारो राजेन्द्र सुग्रीवो वानराधिपः / हनूमत्प्रमुखाश्चापि विश्रान्तास्ते प्लवंगमाः / इदमाह वचः प्रीतो लक्ष्मणं नरकुञ्जरम् // 15 अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसंनिधौ // 30 नास्मि लक्ष्मण दुर्मेधा न कृतघ्नो न निघृणः / गतिं च मुखवर्णं च दृष्ट्वा रामो हनूमतः / श्रयतां यः प्रयत्नो मे सीतापर्येषणे कृतः // 16 अगमत्प्रत्ययं भूयो दृष्टा सीतेति भारत // 31 दिशः प्रस्थापिताः सर्वे विनीता हरयो मया। हनूमत्प्रमुखास्ते तु वानराः पूर्णमानसाः / सर्वेषां च कृतः कालो मासेनागमनं पुनः॥ 17 प्रणेमुर्विधिवद्रामं सुग्रीवं लक्ष्मणं तथा // 32 यैरियं सवना साद्रिः सपुरा सागराम्बरा / तानुवाचागतान्रामः प्रगृह्य सशरं धनुः / विचेतव्या मही वीर सग्रामनगराकरा // 18 अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता // 33 स मासः पञ्चरात्रेण पूर्णो भवितुमर्हति / अपि राज्यमयोध्यायां कारयिष्याम्यहं पुनः। ततः श्रोष्यसि रामेण सहितः सुमहत्प्रियम् / / 19 निहत्य समरे शत्रूनाहृत्य जनकात्मजाम् // 34 इत्युक्तो लक्ष्मणस्तेन वानरेन्द्रेण धीमता। अमोक्षयित्वा वैदेहीमहत्वा च रिपूरणे / त्यक्त्वा रोषमदीनात्मा सुग्रीवं प्रत्यपूजयत् // 20 / हृतदारोऽवधूतश्च नाहं जीवितुमुत्सहे // 35 स रामं सहसुग्रीवो माल्यवत्पृष्ठमास्थितम् / इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः। अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत् // 21 / प्रियमाख्यामि ते राम दृष्टा सा जानकी मया // 36 म. भा. 95 -753 -