________________ 3. 264. 55] आरण्यकपर्व [3. 265. 10 स रामस्य हितान्वेषी त्वदर्थे हि स मावदत्॥५५ असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम् // 70 सीता भद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च / / हर्षमेष्यसि वैदेहि क्षिप्रं भर्तृसमन्विता / भर्ता ते कुशली रामो लक्ष्मणानुगतो बली / / 56 राघवेण सह भ्रात्रा सीते त्वमचिरादिव // 71 सख्यं वानरराजेन शक्रप्रतिमतेजसा / इति सा मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः / कृतवान्राघवः श्रीमांस्त्वदर्थे च समुद्यतः // 57 बभूवाशावती बाला पुनर्भर्तृसमागमे // 72 / मा च तेऽस्तु भयं भीरु रावणाल्लोकगर्हितात् / यावदभ्यागता रौद्राः पिशाच्यस्ताः सुदारुणाः / नलकूबरशापेन रक्षिता ह्यस्यनिन्दिते // 58 ददृशुस्तां त्रिजटया सहासीनां यथा पुरा // 73 शप्तो ह्येष पुरा पापो वधू रम्भा परामृशन् / . इति श्रीमहाभारते आरण्यकपर्वणि न शक्तो विवशां नारीमुपैतुम जितेन्द्रियः // 59 चतुःषष्टयधिकद्विशततमोऽध्यायः // 264 // क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः / 265 सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति॥६० मार्कण्डेय उवाच / स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः / ततस्तां भर्तृशोकार्ता दीनां मलिनवाससम् / विनाशायास्य दुर्बुद्धेः पौलस्त्यकुलघातिनः // 61 मणिशेषाभ्यलंकारां रुदतीं च पतिव्रताम् // 1 दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः / राक्षसीभिरुपास्यन्तीं समासीनां शिलातले। स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः 62 रावणः कामबाणा” ददर्शोपससर्प च // 2 स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः। देवदानवगन्धर्वयक्षकिंपुरुषैयुधि / मया विनाशलिङ्गानि स्वप्ने दृष्टानि तस्य वै // 63 अजितोऽशोकवनिकां ययौ कन्दर्पमोहितः // 3 तैलाभिषिक्तो विकचो मजन्पङ्के दशाननः / / दिव्याम्बरधरः श्रीमान्सुमृष्टमणिकुण्डलः / असकृत्खरयुक्ते तु रथे नृत्यन्निव स्थितः // 64 विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान् // 4 कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः / स कल्पवृक्षसदृशो यत्नादपि विभूषितः / कृष्यन्ते दक्षिणामाशां रक्तमाल्यानुलेपनाः // 65 श्मशानचैत्यद्रुमवद्भूषितोऽपि भयंकरः॥ 5 श्वेतातपत्रः सोष्णीषः शुक्लमाल्यविभूषणः / स तस्यास्तनुमध्यायाः समीपे रजनीचरः। .. श्वेतपर्वतमारूढ एक एव विभीषणः // 66 ददृशे रोहिणीमेत्य शनैश्चर इव ग्रहः // 6 सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः। स तामामय सुश्रोणी पुष्पकेतुशराहतः / श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान्महाभयात् // 67 इदमित्यब्रवीद्वालां त्रस्तां रौहीमिवाबलाम् / / 7 रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा / सीते पर्याप्तमेतावत्कृतो भर्तुरनुग्रहः। यशसा पृथिवीं कृत्स्नां. पूरयिष्यति ते पतिः॥६८ प्रसादं कुरु तन्वनि क्रियतां परिकर्म ते // 8 अस्थिसंचयमारूढो भुञ्जानो मधुपायसम् / भजस्व मां वरारोहे महार्हाभरणाम्बरा / लक्ष्मणश्च मया दृष्टो निरीक्षन्सर्वतो दिशः // 69 भव मे सर्वनारीणामुत्तमा वरवर्णिनि // 9 रुदती रुधिरार्द्राङ्गी व्याघेण परिरक्षिता। | सन्ति मे देवकन्याश्च राजर्षीणां तथाङ्गनाः। . -751 -