________________ 3. 263. 41] आरण्यकपर्व [ 3. 264. 26 भ्राता वानरराजस्य वालिनो हेममालिनः // 41 सख्यं वानरराजेन चक्रे रामस्ततो नृप // 11 एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम् / तद्वासो दर्शयामासुस्तस्य कार्ये निवेदिते / ध्रुवं वानरराजस्य विदितो रावणालयः // 42 वानराणां तु यत्सीता ह्रियमाणाभ्यवासृजत् // 12 इत्युक्त्वान्तर्हितो दिव्यः पुरुषः स महाप्रभः / तत्प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम् / विस्मयं जग्मतुश्चोभौ तौ वीरौ रामलक्ष्मणौ // 43 पृथिव्यां वानरैश्वर्ये स्वयं रामोऽभ्यषेचयत् // 13 इति श्रीमहाभारते आरण्यकपर्वणि प्रतिजज्ञे च काकुत्स्थः समरे वालिनो वधम् / . त्रिषष्टयधिकद्विशततमोऽध्यायः // 263 // सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप // 14 264 इत्युक्त्वा समयं कृत्वा विश्वास्य च परस्परम् / मार्कण्डेय उवाच / अभ्येत्य सर्वे किष्किन्धां तस्थुर्युद्धाभिकाङ्गिणः // 15 ततोऽविदूरे नलिनी प्रभूतंकमलोत्पलाम् / सुग्रीवः प्राप्य किष्किन्धां ननादौघनिभस्वनः / सीताहरणदुःखार्तः पम्पां रामः समासदत् // 1 नास्य तन्ममृषे वाली तं तारा प्रत्यषेधयत् // 16 मारुतेन सुशीतेन सुखेनामृतगन्धिना / यथा नदति सुग्रीवो बलवानेष वानरः / सेव्यमानो वने तस्मिञ्जग्मम मनसा प्रियाम् // 2 मन्ये चाश्रयवान्प्राप्तो न त्वं निर्गन्तुमर्हसि // 17 विललाप स राजेन्द्रस्तत्र कान्तामनुस्मरन् / हेममाली ततो वाली तारां ताराधिपाननाम् / कामबाणाभिसंतप्तः सौमित्रिस्तमथाब्रवीत् / / 3 प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः // 18 न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद / सर्वभूतरुतज्ञा त्वं पश्य बुद्ध्या समन्विता। आत्मवन्तमिव व्याधिः पुरुषं वृद्धशीलिनम् // 4 केनापाश्रयवान्प्राप्तो ममैष भ्रातृगन्धिकः // 19 प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च। चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा / तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय / / 5 पतिमित्यब्रवीत्प्राज्ञा शृणु सर्व कपीश्वर / / 20 अभिगच्छाव सुग्रीवं शैलस्थं हरिपुंगवम् / हृतदारो महासत्त्वो रामो दशरथात्मजः / मयि शिष्ये च भृत्ये च सहाये च समाश्वस॥६ तुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः // 21 एवं बहुविधैर्वाक्यलक्ष्मणेन स राघवः / भ्राता चास्य महाबाहुः सौमित्रिरपराजितः / उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत् // 7 लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये // 22 निषेव्य वारि पम्पायास्तर्पयित्वा पितृ नपि / मैन्दश्च द्विविदश्चैव हनूमांश्चानिलात्मजः / प्रतस्थतुरुभौ वीरौ भ्रातरौ रामलक्ष्मणौ // 8 जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः // 23 तावृश्यमूकमभ्येत्य बहुमूलफलं गिरिम् / सर्व एते महात्मानो बुद्धिमन्तो महाबलाः / गिर्यग्रे वानरान्पञ्च वीरौ ददृशतुस्तदा // 9 अलं तव विनाशाय रामवीर्यव्यपाश्रयात् // 24 सुग्रीवः प्रेषयामास सचिवं वानरं तयोः / तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः। बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम् // 10 पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम् / / 25 तेन संभाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः / तारां परुषमुक्त्वा स निर्जगाम गुहामुखात् / - 749 -