________________ 3. 251. 18] महाभारते [ 3. 252. 12 भार्या मे भव सुश्रोणि त्यजैनान्सुखमाप्नुहि / अखिलान्सिन्धुसौवीरानवाप्नुहि मया सह // 18 . वैशंपायन उवाच / इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम् / कृष्णा तस्मादपाक्रामद्देशात्स<कुटीमुखी॥ 19 अवमत्यास्य तद्वाक्यमाक्षिप्य च सुमध्यमा। मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम् // 20 सा काङ्क्षमाणा भर्तृणामुपयानमनिन्दिता / विलोभयामास परं वाक्यैर्वाक्यानि युञ्जती // 21 इति श्रीमहाभारते आरण्यकपर्वणि एकपञ्चाशदधिकद्विशततमोऽध्यायः // 251 // 252 वैशंपायन उवाच। सरोषरागोपहतेन वल्गुना ___ सरागनेत्रेण नतोन्नतभ्रुवा। मुखेन विस्फूर्य सुवीरराष्ट्रपं ततोऽब्रवीत्तं द्रुपदात्मजा पुनः // 1 यशस्विनस्तीक्ष्णविषान्महारथा नधिक्षिपन्मूढ न लजसे कथम् / महेन्द्रकल्पान्निरतान्स्वकर्मसु स्थितान्समूहेष्वपि यक्षरक्षसाम् // 2 न किंचिदीड्यं प्रवदन्ति पापं वनेचरं वा गृहमेधिनं वा। तपस्विनं संपरिपूर्णविद्यु भषन्ति हैवं श्वनराः सुवीर // 3 अहं तु मन्ये तव नास्ति कश्चि देतादृशे क्षत्रियसंनिवेशे। यस्त्वाद्य पातालमुखे पतन्तं पाणौ गृहीत्वा प्रतिसंहरेत॥४ नागं प्रभिन्नं गिरिकूटकल्प मुपत्यकां हैमवतीं चरन्तम्। दण्डीव यूथादपसेधसे त्वं यो जेतुमाशंससि धर्मराजम्॥५ बाल्यात्प्रसुप्तस्य महाबलस्य सिंहस्य पक्ष्माणि मुखाल्लुनासि / पदा समाहत्य पलायमानः ___ क्रुद्धं यदा द्रक्ष्यसि भीमसेनम् // 6 महाबलं घोरतरं प्रवृद्धं जातं हरिं पर्वतकन्दरेषु / प्रसुप्तमुग्रं प्रपदेन हसि ___ यः क्रुद्धमासेत्स्यसि जिष्णुमुग्रम् // 7 कृष्णोरगौ तीक्ष्णविषौ द्विजिह्वौ ___ मत्तः पदाक्रामसि पुच्छदेशे। यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां ___ जघन्यजाभ्यां प्रयुयुत्ससे त्वम् // 8 यथा च वेणुः कदली नलो वा फलन्त्यभावाय न भूतयेऽऽत्मनः / तथैव मां तैः परिरक्ष्यमाणामादास्यसे कर्कटकीव गर्भम् // 9 जयद्रथ उवाच। जानामि कृष्णे विदितं ममैत द्यथाविधास्ते नरदेवपुत्राः / न त्वेवमेतेन विभीषणेन शक्या वयं त्रासयितुं त्वयाद्य // 10 वयं पुनः सप्तदशेषु कृष्णे ___कुलेषु सर्वेऽनवमेषु जाताः। षड्भ्यो गुणेभ्योऽभ्यधिका विहीना न्मन्यामहे द्रौपदि पाण्डुपुत्रान् // 11 सा क्षिप्रमातिष्ठ गजं रथं वा न वाक्यमात्रेण वयं हि शक्याः / - 732 -