________________ 3. 236. 7] आरण्यकपर्व [3. 238.. हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत् // . उच्चैराकाशमार्गेण ह्रियामस्तैः सुदुःखिताः // 4 : अथोपविष्टं राजानं पर्यके ज्वलनप्रभे। अथ नः सैनिकाः केचिदमात्याश्च महारथान् / उपप्पुतं यथा सोमं राहुणा रात्रिसंक्षये। उपगम्याब्रुवन्दीनाः पाण्डवाशरणप्रदान् // 5 : उपगम्याब्रवीत्कर्णो दुर्योधनमिदं तदा // 8 एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः। दिष्टया जीवसि गान्धारे दिष्टया नः संगमः पुनः। सामात्यदारो द्वियते गन्धर्वैर्दिवमास्थितैः // 6 // दिष्टया त्वया जिताश्चैव गन्धर्वाः कामरूपिणः / / 9 तं मोक्षयत भद्रं वः सहदारं नराधिपम् / / दिष्टया समग्रान्पश्यामि भ्रातृ॑स्ते कुरुनन्दन / / परामर्शो मा भविष्यत्कुरुदारेषु सर्वशः // 7 / विजिगीषूनरणान्मुक्तानिर्जितारीन्महारथान् // 10 एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा।। अहं त्वभिद्रुतः सर्वैर्गन्धर्वैः पश्यतस्तव / प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे // 8 नाशक्नुवं स्थापयितुं दीर्यमाणां स्ववाहिनीम् // 11 अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः। शरक्षताङ्गश्च भृशं व्यपयातोऽभिपीडितः / सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः॥ 9 इदं त्वत्यद्भुतं मन्ये यद्युष्मानिह भारत // 12 यदा चास्मान्न मुमुचुर्गन्धर्वाः सान्त्विता अपि / / अरिष्टानक्षतांश्चापि सदारधनवाहनान् / ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ। विमुक्तान्संप्रपश्यामि तस्माद्युद्धादमानुषात् // 13 मुमुचुः शरवर्षाणि गन्धर्वान्प्रत्यनेकशः // 10.. नैतस्य कर्ता लोकेऽस्मिन्पुमान्विद्येत भारत। अथ सर्वे रणं मुक्त्वा प्रयाताः खचरा दिवम् / / यत्कृतं ते महाराज सह भ्रातृभिराहवे // 14 अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः // 11: एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा / ततः समन्तात्पश्यामि शरजालेन वेष्टितम् / उवाचावाक्शिरा राजन्बाष्पगद्गदया गिरा // 15 अमानुषाणि चास्त्राणि प्रयुञ्जानं धनंजयम् // 12H इति श्रीमहाभारते आरण्यकपर्वणि समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः। . षत्रिंशदधिकद्विशततमोऽध्यायः॥ 236 // धनंजयसखात्मानं दर्शयामास वै तदा // 13 - 237 चित्रसेनः पाण्डवेन समाश्लिष्य परंतपः / / दुर्योधन उवाच / कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम् // 14 : अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः / ते समेत्य तथान्योन्यं संनाहान्विप्रमुच्य च। . जानासि त्वं जिताञ्शत्रून्गन्धर्वांस्तेजसा मया // 1 एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः। आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम / / अपूजयेतामन्योन्यं चित्रसेनधनंजयौ // 15 मया सह महाबाहो कृतश्चोभयतः क्षयः॥ 2 इति श्रीमहाभारते आरण्यकपर्वणि मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः / सप्तत्रिंशदधिकद्विशततमोऽध्यायः // 237 // : तदा नो नसमं युद्धमभवत्सह खेचरैः // 3 238 पराजयं च प्राप्ताः स्म रणे बन्धनमेव च / दुर्योधन उवाच / सभृत्यामात्यपुत्राश्च सदारधनवाहनाः / | चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा / - 715 -