________________ 3. 228. 27] महाभारते [ 3. 229. 24 शकटापणवेश्याश्च वणिजो बन्दिनस्तथा। स ताशरैर्विनिर्भिन्दनगजान्बध्नन्महावने / नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः // 27 रमणीयेषु देशेषु ग्राहयामास वै मृगान् // 11 ततः प्रयाणे नृपतेः सुमहानभवत्स्वनः / गोरसानुपयुञ्जान उपभोगांश्च भारत / प्रावृषीव महावायोरुद्धतस्य विशां पते // 28 पश्यन्सुरमणीयानि पुष्पितानि वनानि च // 12 गव्यूतिमात्रे न्यवसद्राजा दुर्योधनस्तदा। मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च। प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः // 29 अगच्छदानुपूर्येण पुण्यं द्वैतवनं सरः। ... इति श्रीमहाभारते आरण्यकपर्वणि ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत् // 13 अष्टाविंशत्यधिकद्विशततमोऽध्यायः // 228 // यदृच्छया च तदहो धर्मपुत्रो युधिष्ठिरः / 229 ईजे राजर्षियज्ञेन सद्यस्केन विशां पते। वैशंपायन उवाच / दिव्येन विधिना राजा वन्येन कुरुसत्तमः // 14 अथ दुर्योधनो राजा तत्र तत्र वने वसन् / कृत्वा निवेशमभितः सरसस्तस्य कौरवः / जगाम घोषानभितस्तत्र चक्रे निवेशनम् // 1 द्रौपद्या सहितो धीमान्धर्मपल्या नराधिपः // 15 रमणीये समाज्ञाते सोदके समहीरहे / ततो दुर्योधनः प्रेष्यानादिदेश सहानुजः / देशे सर्वगुणोपेते चक्रुरावसथं नराः // 2 आक्रीडावसथाः क्षिप्रं क्रियन्तामिति भारत // 16 तथैव तत्समीपस्थान्पृथगावसथान्बहून् / ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः / कर्णस्य शकुनेश्चैव भ्रातॄणां चैव सर्वशः // 3 / चिकीर्षन्तस्तदाक्रीडाञ्जग्मुद्वैतवनं सरः॥ 17 / ददर्श स तदा गावः शतशोऽथ सहस्रशः / सेनाग्रं धार्तराष्ट्रस्य प्राप्तं द्वैतवनं सरः। अबैलबैश्च ताः सर्वा लक्षयामास पार्थिवः॥ 4 प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन् // 18 अङ्कयामास वत्सांश्च जज्ञे चोपसृतास्त्वपि / तत्र गन्धर्वराजो वै पूर्वमेव विशां पते / बालवत्साश्च या गावः कालयामास ता अपि // 5 कुबेरभवनाद्राजन्नाजगाम गणावृतः॥ 19 .. अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान् / गणैरप्सरसां चैव त्रिदशानां तथात्मजैः / वृतो गोपालकैः प्रीतो व्यहरत्कुरुनन्दनः // 6 / विहारशीलः क्रीडार्थं तेन तत्संवृतं सरः // 20 स च पौरजनः सर्वः सैनिकाश्च सहस्रशः / तेन तत्संवृतं दृष्ट्वा ते राजपरिचारकाः। यथोपजोषं चिक्रीडुर्वने तस्मिन्यथामराः // 7 प्रतिजग्मुस्ततो राजन्यत्र दुर्योधनो नृपः // 21 : ततो गोपाः प्रगातारः कुशला नृत्तवादिते। स तु तेषां वचः श्रुत्वा सैनिकान्युद्धदुर्मदान् / धार्तराष्ट्रमुपातिष्ठन्कन्याश्चैव स्वलंकृताः / / 8 प्रेषयामास कौरव्य उत्सारयत तानिति // 22 . स स्त्रीगणवृतो राजा प्रहृष्टः प्रददौ वसु। तस्य तद्वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः / तेभ्यो यथार्हमन्नानि पानानि विविधानि च // 9 / सरो द्वैतवनं गत्वा गन्धर्वानिदमब्रुवन् // 23 ततस्ते सहिताः सर्वे तरक्षन्महिषान्मृगान् / राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली। गवयर्फवराहांश्च समन्तात्पर्यकालयन् // 10 विजिहीर्षुरिहायाति तदर्थमपसर्पत // 24 -708 -