________________ 3. 219. 47 ] आरण्यकपर्व [3. 220. 14 आसीनश्च शयानश्च यः पश्यति नरः पितॄन् / इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम् / उन्माद्यति स तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः // 47 तामब्रवीत्ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम् // 2 अवमन्यति यः सिद्धान्क्रुद्धाश्चापि शपन्ति यम् / स्वाहोवाच / उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः॥४८ दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज / उपाघ्राति च यो गन्धारसांश्चापि पृथग्विधान् / बाल्यात्प्रभति नित्यं च जातकामा हुताशने // 3 उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः // 49 न च मां कामिनी पुत्र सम्यग्जानाति पावकः / गन्धर्वाश्चापि यं दिव्याः संस्पृशन्ति नरं भुवि।। इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना // 4 उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः॥ 50 स्कन्द उवाच / आविशन्ति च यं यक्षाः पुरुषं कालपर्यये। हव्यं कव्यं च यत्किंचिहिजा मत्रपुरस्कृतम् / उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः॥ 51 होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वा समुद्यतम्॥५ अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं कचित् / अद्यप्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः / उन्माद्यति स तु क्षिप्रं पैशाचं तं ग्रहं विदुः // 52 एवमग्निस्त्वया साधं सदा वत्स्यति शोभने // 6 यस्य दोषैः प्रकुपितं चित्तं मुह्यति देहिनः / मार्कण्डेय उवाच। उन्माद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः // 53 एवमुक्ता ततः स्वाहा तुष्टा स्कन्देन पूजिता / वैक्लव्याञ्च भयाञ्चैव घोराणां चापि दर्शनात् / पावकेन समायुक्ता भ; स्कन्दमपूजयत् // 7 उन्माद्यति स तु क्षिप्रं सत्त्वं तस्य तु साधनम् // 54 ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत् / कश्चित्क्रीडितुकामो वै भोक्तुकामस्तथापरः। अभिगच्छ महादेवं पितरं त्रिपुरार्दनम् / / 8 अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः // 55 रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया। यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम् / हितार्थं सर्वलोकानां जातस्त्वमपराजितः // 9 अतः परं देहिनां तु ग्रहतुल्यो भवेज्वरः॥५६ उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना। अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम् / आस्ते गिरौ निपतितं मिञ्जिकामिञ्जिकं यतः॥ 10 आस्तिकं श्रद्दधानं च वर्जयन्ति सदा ग्रहाः॥ 57 संभूतं लोहितोदे तु शुक्रशेषमवापतत् / इत्येष ते ग्रहोदेशो मानुषाणां प्रकीर्तितः। सूर्यरश्मिषु चाप्यन्यदन्यञ्चैवापतद्भुवि / न स्पृशन्ति ग्रहा भक्तानरान्देवं महेश्वरम् / / 58 आसक्तमन्यदृश्लेषु तदेवं पञ्चधापतत् // 11 . इति श्रीमहाभारते आरण्यकपर्वणि त एते विविधाकारा गणा ज्ञेया मनीषिभिः / एकोनविंशत्यधिकद्विशततमोऽध्यायः॥२१९॥ तव पारिषदा घोरा य एते पिशिताशनाः // 12 एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम् / मार्कण्डेय उवाच / अपूजयदमेयात्मा पितरं पितृवत्सलः // 13 यदा स्कन्देन मातृणामेवमेतत्प्रियं कृतम् / अर्कपुष्पैस्तु ते पञ्च गणाः पूज्या धनार्थिभिः / अथैनमब्रवीत्स्वाहा मम पुत्रस्त्वमौरसः / / 1 - व्याधिप्रशमनार्थं च तेषां पूजां समाचरेत् // 14 -695 -