________________ 3. 213. 38] आरण्यकपर्व [3. 214. 10 भागार्थ तपसोपात्तं तेषां सोमं तथाध्वरे / अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम् / पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः // 38 कामयिष्यामि कामात तासां रूपेण मोहितम् / इष्टिं कृत्वा यथान्यायं सुसमिद्धे हुताशने / एवं कृते प्रीतिरस्य कामावाप्तिश्च मे भवेत् // 52 जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम् // 39 __ इति श्रीमहाभारते आरण्यकपर्वणि समाहूतो हुतवहः सोऽद्भुतः सूर्यमण्डलात् / त्रयोदशाधिकद्विशततमोऽध्यायः // 213 // विनिःसत्याययौ वह्निर्वाग्यतो विधिवत्प्रभुः / आगम्याहवनीयं वै तैर्द्विजैर्मनतो हुतम् // 40 मार्कण्डेय उवाच / स तत्र विविधं हव्यं प्रतिगृह्य हुताशनः / शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता / ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम् // 41 तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप। निष्कामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम् / जगाम पावकाभ्याशं तं चोवाच वराङ्गना // 1 स्वेष्वाश्रमेषूपविष्टाः स्नायन्तीश्च यथासुखम् // 42 मामग्ने कामसंतप्तां त्वं कामयितुमर्हसि। रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः। करिष्यसि न चेदेवं मृतां मामुपधारय // 2 हुताशनार्चिप्रतिमाः सर्वास्तारा इवामृताः // 43 / / अहमङ्गिरसो भार्या शिवा नाम हुताशन / स तद्गतेन मनसा बभूव क्षुभितेन्द्रियः / सखीभिः सहिता प्राप्ता मत्रयित्वा विनिश्चयम् // 3 पत्नीदृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ // 44 अग्निरुवाच / स भूयश्चिन्तयामास न न्याय्यं क्षुभितोऽस्मि यत्। कथं मां त्वं विजानीषे कामार्तमितराः कथम् / साध्वीः पत्नीर्द्विजेन्द्राणामकामाः कामयाम्यहम् / / यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः॥४ नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाप्यनिमित्ततः / शिवोवाच / गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः॥४६ अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव / संस्पृशनिव सर्वास्ताः शिखाभिः काञ्चनप्रभाः / त्वञ्चित्तमिङ्गितैत्विा प्रेषितास्मि तवान्तिकम् // 5 पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः / / 47 मैथुनायेह संप्राप्ता कामं प्राप्तं द्रुतं चर / निरुष्य तत्र सुचिरमेवं वहिर्वशं गतः / मातरो मां प्रतीक्षन्ते गमिष्यामि हुताशन // 6 मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः॥४८ मार्कण्डेय उवाच / कामसंतप्तहृदयो देहत्यागे सुनिश्चितः / ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः। अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागतः // 49 प्रीत्या देवी च संयुक्ता शुक्र जग्राह पाणिना॥. खाहा तं दक्षदुहिता प्रथमं कामयत्तदा / अचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने / सा तस्य छिद्रमन्वैच्छञ्चिरात्प्रभृति भामिनी / ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके / / 8 अप्रमत्तस्य देवस्य न चापश्यदनिन्दिता / / 50 तस्मादेतद्रक्ष्यमाणा गरुडी संभवाम्यहम् / सा तं ज्ञात्वा यथावत्तु वहिँ वनमुपागतम् / वनान्निर्गमनं चैव सुखं मम भविष्यति // 9 तत्त्वतः कामसंतप्तं चिन्तयामास भामिनी // 51 / सुपर्णी सा तदा भूत्वा निर्जगाम महावनात् / - 687 -