________________ 3. 212. 18] आरण्यकपर्व [3.213. 13 मिषतां सर्वभूतानामुन्ममाथ महार्णवम् // 18 213 एवमग्निर्भगवता नष्टः पूर्वमथर्वणा / मार्कण्डेय उवाच / आहूतः सर्वभूतानां हव्यं वहति सर्वदा // 19 अग्नीनां विविधो वंशः कीर्तितस्ते मयानघ। एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून् / शृणु जन्म तु कौरव्य कार्तिकेयस्य धीमतः // 1 विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै // 20 अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम् / / सिन्धुवर्ज पञ्च नद्यो देविकाथ सरस्वती। जातं सप्तर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम् // 2 गङ्गा च शतकुम्भा च शरयूगण्डसाह्वया // 21 | देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम् / / चर्मण्वती मही चैव मेध्या मेधातिथिस्तथा। तत्राजयन्सदा देवान्दानवा घोररूपिणः // 3 . वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरंदरः। ताम्रावती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी // 22 स्वसैन्यनायकार्थाय चिन्तामाप भृशं तदा // 4 तमसा नर्मदा चैव नदी गोदावरी तथा। देवसेनां दानवैर्यो भग्नां दृष्ट्वा महाबलः / वेण्णा प्रवेणी भीमा च मेद्रथा चैव भारत // 23 पालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया // 5 . भारती सुप्रयोगा च कावेरी मुर्मुरा तथा। स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम् / कृष्णा च कृष्णवेण्णां च कपिला शोण एव च। शुश्रावार्तस्वरं घोरमथ मुक्तं स्त्रिया तदा // 6 एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः॥२४ अभिधावतु मा कश्चित्पुरुषस्त्रातु चैव ह / अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः।। पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे // 7 यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव च // 25 पुरंदरस्तु तामाह मा भर्नास्ति भयं तव / अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः। एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः॥ 8 अत्रिः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत् / किरीटिनं गदापाणिं धातुमन्तमिवाचलम् / तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः // 26 हस्ते गृहीत्वा तां कन्यामथैनं वासवोऽब्रवीत् // 9 एवमेते महात्मानः कीर्तितास्तेऽग्नयो मया / अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि / अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः॥२७ वञिणं मां विजानीहि विरमास्याः प्रबाधनात्॥१० अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम् / केश्युवाच / तादृशं विद्धि सर्वेषामेको ह्येष हुताशनः // 28 / / विसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मया / एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराः। क्षमं ते जीवतो गन्तुं स्वपुरं पाकशासन // 11 बहुधा निःसृतः कायाज्योतिष्टोमः क्रतुर्यथा // 29 मार्कण्डेय उवाच / इत्येष वंशः सुमहानग्नीनां कीर्तितो मया। एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै। पावितो विविधैर्मन्त्रैर्हव्यं वहति देहिनाम् // 30 तामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः // 12 अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत् / इति श्रीमहाभारते आरण्यकपर्वणि द्वादशाधिकद्विशततमोऽध्यायः // 212 // // तदापतन्तं संप्रेक्ष्य शैलशृङ्ग शतक्रतुः / -685 -