________________ 3. 206. 25 ] महाभारते [ 3. 207. 15 न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम् // 25 - नष्टेऽनौ हव्यमवहदग्निभूत्वा महानृषिः // 2 न शोचामि च वै विद्वन्कालाकाङ्की स्थितोऽस्म्यहम्। अग्निर्यदा त्वेक एव बहुत्वं चास्य कर्मसु / एतैर्निदर्शनैर्ब्रह्मन्नावसीदामि सत्तम // 26 दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम् // 3 ब्राह्मण उवाच / / कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत् / कृतप्रज्ञोऽसि मेधावी बुद्धिश्च विपुला तव / यथा रुद्राञ्च संभूतो गङ्गायां कृत्तिकासु च // 4 नाहं भवन्तं शोचामि ज्ञानतृप्तोऽसि धर्मवित् // 27 एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवनन्दन / . आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वा परिरक्षतु / कौतूहलसमाविष्टो यथातथ्यं महामुने // 5 अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतां वर // 28 मार्कण्डेय उवाच / - मार्कण्डेय उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम् / बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह। यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः // 6 .. प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः // 29 यथा च भगवानग्निः स्वयमेवाङ्गिराभवत्।। स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस्तदा। संतापयन्स्वप्रभया नाशयंस्तिमिराणि च // 7 // मातापितृभ्यां वृद्धाभ्यां यथान्यायं सुसंशितः // 30 आश्रमस्थो महाभागो हव्यवाहं विशेषयन् / / एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर / तथा स भूत्वा तु तदा जगत्सर्वं प्रकाशयन् // 8 पृष्टवानास यं तात धर्मं धर्मभृतां वर // 31 तपश्चरंश्च हुतभुक्संतप्तस्तस्य तेजसा / पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम / भृशं ग्लानश्च तेजस्वी न स किंचित्प्रजज्ञिवान्॥१ मातापित्रोश्च शुश्रूषा व्याधे धर्मश्च कीर्तितः॥ 32 अथ संचिन्तयामास भगवान्हव्यवाहनः / युधिष्ठिर उवाच / अन्योऽग्निरिह लोकानां ब्रह्मणा संप्रवर्तितः। अत्यद्भुतमिदं ब्रह्मन्धर्माख्यानमनुत्तमम् / अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः // 10 सर्वधर्मभृतां श्रेष्ठ कथितं द्विजसत्तम // 33 कथमग्निः पुनरहं भवेयमिति चिन्त्य सः / सुखश्रव्यतया विद्वन्मुहूर्तमिव मे गतम् / अपश्यदग्निवल्लोकांस्तापयन्तै महामुनिम् / / 11 . न हि तृप्तोऽस्मि भगवशृण्वानो धर्ममुत्तमम् // 34 सोपासर्पच्छनैर्भातस्तमुवाच तदाङ्गिराः / इति श्रीमहाभारते आरण्यकपर्वणि शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः / / षडधिकद्विशततमोऽध्यायः॥ 206 // विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु॥ 12 207 त्वमग्ने प्रथमः सृष्टो ब्रह्मणा तिमिरापहः / वैशंपायन उवाच। स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद // 13 श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम् / अग्निरुवाच / पुनः पप्रच्छ तमृर्षि मार्कण्डेयं तपस्विनम् // 1 नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः / युधिष्ठिर उवाच / भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः॥११ कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा। निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव। . -680 -