________________ 8. 186. 56] महाभारते [ 3. 186.85 अनावृष्टिर्महाराज जायते बहुवार्षिकी / / 56 ततस्ते जलदा घोरा राविणः पुरुषर्षभ / ततस्तान्यल्पसाराणि सत्त्वानि क्षुधितानि च / सर्वतः प्लावयन्त्याशु चोदिताः परमेष्ठिना / / 71 प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते // 57 वर्षमाणा महत्तोयं पूरयन्तो वसुंधराम् / ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप / सुघोरमशिवं रौद्रं नाशयन्ति च पावकम् // 72 पीयते सलिलं सर्व समुद्रेषु सरित्सु च // 58 ततो द्वादश वर्षाणि पयोदास्त उपप्लवे / यच्च काष्ठं तृणं चापि शुष्कं चा च भारत / धाराभिः पूरयन्तो वै चोद्यमाना महात्मना // 73 सर्व तद्भस्मसाद्भूतं दृश्यते भरतर्षभ // 59 ततः समुद्रः स्वां वेलामतिक्रामति भारत / ततः संवर्तको वह्निर्वायुना सह भारत / पर्वताश्च विशीयन्ते मही चापि विशीर्यते // 74 लोकमाविशते पूर्वमादित्यैरुपशोषितम् // 60 सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम् / ततः स पृथिवीं भित्त्वा समाविश्य रसातलम् / संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः // 75 देवदानवयक्षाणां भयं जनयते महत् // 61 ततस्तं मारुतं घोरं स्वयंभूर्मनुजाधिप / निर्दहन्नागलोकं च यच्च किंचित्क्षिताविह / आदिपद्मालयो देवः पीत्वा स्वपिति भारत // 76 अधस्तात्पृथिवीपाल सर्वं नाशयते क्षणात् // 62 तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे / ततो योजनविंशानां सहस्राणि शतानि च / / नष्टे देवासुरगणे यक्षराक्षसवर्जिते // 77 निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः // 63 निर्मनुष्ये महीपाल निःश्वापदमहीरहे / सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् / अनन्तरिक्षे लोकेऽस्मिन्भ्रमाम्येकोऽहमादृतः // 78 ततो दहति दीप्तः स सर्वमेव जगद्विभुः 64 एकार्णवे जले घोरे विचरन्पार्थिवोत्तम / ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः / अपश्यन्सर्वभूतानि वैक्लव्यमगमं परम् // 79 . उत्तिष्ठन्ति महामेघा नभस्यद्भुतदर्शनाः / / 65 ततः सुदीर्घ गत्वा तु प्लवमानो नराधिप / केचिन्नीलोत्पलश्यामाः केचित्कुमुदसंनिभाः। श्रान्तः क्वचिन्न शरणं लभाम्यहमतन्द्रितः // 80 केचित्किञ्जल्कसंकाशाः केचित्पीताः पयोधराः॥६६ ततः कदाचित्पश्यामि तस्मिन्सलिलसंप्लवे / केचिद्धारिद्रसंकाशाः काकाण्डकनिभास्तथा / न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते // 81 केचित्कमलपत्राभाः केचिद्धिमुलकप्रभाः // 67 शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप / केचित्पुरवराकाराः केचिद्गजकुलोपमाः / पर्यके पृथिवीपाल दिव्यास्तरणसंस्तृते / / 82 केचिदञ्जनसंकाशाः केचिन्मकरसंस्थिताः / उपविष्टं महाराज पूर्णेन्दुसदृशाननम् / विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः // 68 फुल्लपद्मविशालाक्षं बालं पश्यामि भारत // 83 घोररूपा महाराज घोरस्वननिनादिताः / ततो मे पृथिवीपाल विस्मयः सुमहानभूत् / ततो जलधराः सर्वे व्याप्नुवन्ति नभस्तलम् // 69 कथं त्वयं शिशुः शेते लोके नाशमुपागते // 84 तैरियं पृथिवी सर्वा सपर्वतवनाकरा / तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये। आपूर्यते महाराज सलिलौघपरिप्लुता / / 70 भूतं भव्यं भविष्यच्च जानन्नपि नराधिप // 85 -644 -