________________ 3. 179. 4] आरम्यकपर्व [3. 180. 18 विरूढशष्पा पृथिवी मत्तदंशसरीसृपा। सूतैः पौरोगवैश्चैव काम्यकं प्रययुर्वनम् // 18 बभूव पयसा सिक्ता शान्तधूमरजोरुणा // 4 इति श्रीमहाभारते भारण्यकपर्वणि न स्म प्रज्ञायते किंचिदम्भसा समवस्तृते / एकोनाशीत्यधिकशततमोऽध्यायः // 179 // समं वा विषमं वापि नद्यो वा स्थावराणि वा // 5 180 क्षुब्धतोया महाघोषाः श्वसमाना इवाशुगाः / वैशंपायन उवाच / सिन्धवः शोभयांचक्रः काननानि तपात्यये॥६ काम्यकं प्राप्य कौन्तेया युधिष्ठिरपुरोगमाः / नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः / कृतातिथ्या मुनिगणैनिषेदुः सह कृष्णया // 1 वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम् // 7 ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान् / स्तोककाः शिखिनश्चैव पुंस्कोकिलगणैः सह / ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन् // 2 मत्ताः परिपतन्ति स्म दुर्दुराश्चैव दर्पिताः॥ 8 अथाब्रवीहिजः कश्चिदर्जुनस्य प्रियः सखा / तथा बहुविधाकारा प्रावृण्मेघानुनादिता / एष्यतीह महाबाहुर्वशी शौरिरुदारधीः // 3 अभ्यतीता शिवा तेषां चरतां मरुधन्वसु // 9 विदिता हि हरेयमिहायाताः कुरूद्वहाः / क्रौञ्चहंसगणाकीर्णा शरत्प्रणिहिताभवत्। सदा हि दर्शनाकाङ्क्षी श्रेयोन्वेषी च वो हरिः॥४ रूढकक्षवनप्रस्था प्रसन्नजलनिग्नगा // 10 बहुवत्सरजीवी च मार्कण्डेयो महातपाः। विमलाकाशनक्षत्रा शरत्तेषां शिवाभवत् / स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति // 5 मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम् // 11 तथैव तस्य ब्रुवतः प्रत्यदृश्यत केशवः / पश्यन्तः शान्तरजसः क्षपा जलदशीतलाः। सैन्यसुग्रीवयुक्तेन रथेन रथिनां वरः // 6 प्रहनक्षत्रसंधैश्च सोमेन च विराजिताः // 12 मघवानिव पौलोम्या सहितः सत्यभामया। कुमुदैः पुण्डरीकैश्च शीतवारिधराः शिवाः / उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् // 7 अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि / नदीः पुष्करिणीश्चैव ददृशुः समलंकृताः // 13 ववन्दे मुदितो धीमान्मीमं च बलिनां वरम् // 8 आकाशनीकाशतटां नीपनीवारसंकुलाम् / पूजयामास धौम्यं च यमाभ्यामभिवादितः / बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम् // 14 परिष्वज्य गुडाकेशं द्रौपदी पर्यसान्त्वयत् // 9 ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम् / स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम् / पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम् // 15 पर्यध्वजत दाशार्हः पुनः पुनररिंदमम् // 10 तेषां पुण्यतमा रात्रिः पर्वसंधौ स्म शारदी। | तथैव सत्यभामापि द्रौपदी परिषस्वजे। तत्रैव वसतामासीत्कार्तिकी जनमेजय // 16 पाण्डवानां प्रियां भायां कृष्णस्य महिषी प्रिया॥ 11 पुण्यकृद्भिर्महासत्त्वैस्तापसैः सह पाण्डवाः / ततस्ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः / तत्सर्वं भरतश्रेष्ठाः समूहुर्योगमुत्तमम् // 17 आनचुः पुण्डरीकाक्षं परिवत्रुश्च सर्वशः // 12 तमिस्राभ्युदये तस्मिन्धौम्येन सह पाण्डवाः। कृष्णस्तु पार्थेन समेत्य विद्वा - 631 -