________________ 3. 161. 20] आरण्यकपर्व [3. 162.8 स विशुद्धकर्मा . महेन्द्रवाहादवरुह्य तस्मात् / धौम्यस्य पादावभिवाद्य पूर्व__मजातशत्रोस्तदनन्तरं च // 20 वृकोदरस्यापि ववन्द पादौ ___माद्रीसुताभ्यामभिवादितश्च / समेत्य कृष्णां परिसान्त्व्य चैनां प्रह्वोऽभवद्धातुरुपह्वरे सः // 21 बभूव तेषां परमः प्रहर्ष स्तेनाप्रमेयेण समागतानाम् / . स चापि तान्प्रेक्ष्य किरीटमाली ननन्द राजानमभिप्रशंसन् // 22 यमास्थितः सप्त जघान पूगा न्दितेः सुतानां नमुचेनिहन्ता / तमिन्द्रवाहं समुपेत्य पार्थाः ___ प्रदक्षिणं चक्रुरदीनसत्त्वाः // 23 ते मातलेश्चक्रुरतीव हृष्टाः . . सत्कारमय्यं सुरराजतुल्यम् / सर्व यथावच्च दिवौकसस्ता न्पप्रच्छुरेनं कुरुराजपुत्राः // 24 . तानप्यसौ मातलिरभ्यनन्द त्पितेव पुत्राननुशिष्य चैनान् / क्यौ रथेनाप्रतिमप्रभेण ____ पुनः सकाशं त्रिदिवेश्वरस्य // 25 गते तु तस्मिन्वरदेववाहे शक्रात्मजः सर्वरिपुप्रमाथी। शक्रेण दत्तानि ददौ महात्मा महाधनान्युत्तमरूपवन्ति / दिवाकरामाणि विभूषणानि प्रीतः प्रियायै सुतसोममात्रे // 26 लतः स तेषां कुरुपुंगवानां तेषां च सूर्याग्निसमप्रमाणाम् / विप्रर्षभाणामुपविश्य मध्ये ___सर्वं यथावत्कथयांबभूव // 27 एवं मयास्त्राण्युपशिक्षितानि ___ शक्राच वाताच शिवाच्च साक्षात् / तथैव शीलेन समाधिना च प्रीताः सुरा मे सहिताः सहेन्द्राः // 28 संक्षेपतो वै स विशुद्धकर्मा तेभ्यः समाख्याय दिवि प्रवेशम् / माद्रीसुताभ्यां सहितः किरीटी सुष्वाप तामावसतिं प्रतीतः // 29 इति श्रीमहाभारते आरण्यकपर्वणि __ एकषष्टयधिकशततमोऽध्यायः // 161 // 162 वैशंपायन उवाच। एतस्मिन्नेव काले तु सर्ववादितनिस्वनः / बभूव तुमुलः शब्दस्त्वन्तरिक्षे दिवौकसाम् // 1 रथनेमिस्खनश्चैव घण्टाशब्दश्च भारत / पृथग्व्यालमृगाणां च पक्षिणां चैव सर्वशः / / 2. तं समन्तादनुययुर्गन्धर्वाप्सरसस्तथा / विमानैः सूर्यसंकाशैर्देवराजमरिंदमम् // 3 ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम् / मेघनादिनमारुह्य श्रिया परमया ज्वलन् // 4 पार्थानभ्याजगामाशु देवराजः पुरंदरः / आगत्य च सहस्राक्षो रथादवरोह वै // 5 तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः / भ्रातृभिः सहितः श्रीमान्देवराजमुपागमत् // 6 .. पूजयामास चैवाथ विधिवद्भूरिदक्षिणः / यथार्हममितात्मानं विधिदृष्टेन कर्मणा // 7 धनंजयश्च तेजस्वी प्रणिपत्य पुरंदरम् / -607 -