________________ 3. 160. 18 ] आरण्यकपर्व [ 3. 161.5 देवाश्च यत्नात्पश्यन्ति दिव्यं तेजोमयं शिवम् // 18 / पुनः सजति वर्षाणि भगवान्भावयन्प्रजाः॥ 33 अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः / वृष्टिमारुतसंतापैः सुखैः स्थावरजङ्गमान् / स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः // 19 / वर्धयन्सुमहातेजाः पुनः प्रतिनिवर्तते // 34 तद्वै ज्योतींषि सर्वाणि प्राप्य भासन्ति नोऽपि च / एवमेष चरन्पार्थ कालचक्रमतन्द्रितः। स्वयं विभुरदीनात्मा तत्र ह्यभिविराजते // 20 प्रकर्षन्सर्वभूतानि सविता परिवर्तते // 35 यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम्। संतता गतिरेतस्य नैष तिष्ठति पाण्डव / परेण तपसा युक्ता भाविताः कर्मभिः शुभैः // 21 आदायैव तु भूतानां तेजो विसृजते पुनः // 36 योगसिद्धा महात्मानस्तमोमोहविवर्जिताः। विभजन्सर्वभूतानामायुः कर्म च भारत / तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत // 22 / अहोरात्रान्कलाः काष्ठाः सृजत्येष सदा विभुः॥३७ स्थानमेतन्महाभाग ध्रुवमक्षयमव्ययम् / इति श्रीमहाभारते आरण्यकपर्वणि ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर // 23 षष्ट्यधिकशततमोऽध्यायः // 16 // एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि / 161 कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम् // 24 वैशंपायन उवाच। अस्तं प्राप्य ततः संध्यामतिक्रम्य दिवाकरः / तस्मिन्नगेन्द्रे वसतां तु तेषां उदीची भजते काष्ठां दिशमेष विभावसुः // 25 __ महात्मनां सद्तमास्थितानाम् / स मेरुमनुवृत्तः सन्पुनर्गच्छति पाण्डव / रतिः प्रमोदश्च बभूव तेषाप्राङ्मुखः सविता देवः सर्वभूतहिते रतः // 26 माकाङ्क्षतां दर्शनमर्जुनस्य // 1 स मासं विभजन्कालं बहुधा पर्वसंधिषु / तान्वीर्ययुक्तान्सुविशुद्धसत्त्वांतथैव भगवान्सोमो नक्षत्रैः सह गच्छति // 27 - स्तेजस्विनः सत्यधृतिप्रधानान् / एवमेव परिक्रम्य महामेरुमतन्द्रितः / संप्रीयमाणा बहवोऽमिजग्मुभावयन्सर्वभूतानि पुनर्गच्छति मन्दरम् / / 28 गन्धर्वसंघाश्च महर्षयश्च // 2 तथा तमिस्रहा देवो मयूखैर्भावयञ्जगत् / तं पादपैः पुष्पधरैरुपेतं मार्गमेतदसंबाधमादित्यः परिवर्तते // 29 - नगोत्तमं प्राप्य महारथानाम् / सिसूक्षुः शिशिराण्येष दक्षिणां भजते दिशम् / मनःप्रसादः परमो बभूव ततः सर्वाणि भूतानि कालः शिशिरमृच्छति // 30 यथा दिवं प्राप्य मरुद्गणानाम् // 3 स्थावराणां च भूतानां जङ्गमानां च तेजसा। मयूरहंसस्खननादितानि तेजांसि समुपादत्ते निवृत्तः सन्विभावसुः // 31 ___ पुष्पोपकीर्णानि महाचलस्य / ततः स्वेदः क्लमस्तन्द्री ग्लानिश्च भजते नरान् / शृङ्गाणि सानूनि च पश्यमाना प्राणिभिः ससतं स्वप्नो ह्यभीक्ष्णं च निषेव्यते॥३२ गिरेः परं हर्षमवाप्य तस्थुः // 4 एवमेतदनिर्देश्यं मार्गमावृत्य भानुमान् / साक्षात्कुबेरेण कृताश्च तस्मि- 605 -