________________ 3. 158. 58 ] आरण्यकपर्व [3. 159. 25 न शापं प्राप्स्यते घोरं गच्छ तेऽऽज्ञां करिष्यति॥५८ / साहसेषु च संतिष्ठन्निह शैले वृकोदरः। एष शापो मया प्राप्तः प्राक्तस्मादृषिसत्तमात् / / वार्यतां साध्वयं राजंस्त्वया धर्मभृतां वर // 12 स भीमेन महाराज भ्रात्रा तव विमोक्षितः॥ 59 / इतः परं च राजेन्द्र द्रक्ष्यन्ति वनगोचराः / इति श्रीमहाभारते आरण्यकपर्वणि उपस्थास्यन्ति च सदा रक्षिष्यन्ति च सर्वशः॥१३ अष्टपञ्चाशदधिकशततमोऽध्यायः // 158 // तथैव चान्नपानानि स्वादूनि च बहूनि च / उपस्थास्यन्ति वो गृह्य मत्प्रेष्याः पुरुषर्षभ // 14 वैश्रवण उवाच / यथा जिष्णुमहेन्द्रस्य यथा वायोवृकोदरः / युधिष्ठिर धृतिर्दाक्ष्यं देशकालौ पराक्रमः / . धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः॥ 15 लोकतन्त्रविधानानामेष पञ्चविधो विधिः // 1 आत्मजावात्मसंपन्नौ यमौ चोभौ यथाश्विनोः। . धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत / रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर // 16 पराक्रमविधानज्ञा नराः कृतयुगेऽभवन् // 2 अर्थतत्त्वविभागज्ञः सर्वधर्मविशेषवित् / धृतिमान्देशकालज्ञः सर्वधर्मविधानवित् / भीमसेनादवरजः फल्गुनः कुशली दिवि // 17 क्षत्रियः क्षत्रियश्रेष्ठ पृथिवीमनुशास्ति वै॥३ . याः काश्चन मता लोकेष्वग्र्याः परमसंपदः / य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु / जन्मप्रभृति ताः सर्वाः स्थितास्तात धनंजये // 18 स लोके लभते वीर यशः प्रेत्य च सद्गतिम् // 4 / दमो दानं बलं बुद्धिर्टीधृतिस्तेज उत्तमम् / देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम् / एतान्यपि महासत्त्वे स्थितान्यमिततेजसि // 19 संप्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह // 5 न मोहात्कुरुते जिष्णुः कर्म पाण्डव गर्हितम् / पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते / न पार्थस्य मृषोक्तानि कथयन्ति नरा नृषु // 20 कर्मणामविभागज्ञः प्रेत्य चेह च नश्यति // 6 स देवपितृगन्धर्वैः कुरूणां कीर्तिवर्धनः / अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित् / मानितः कुरुतेऽस्त्राणि शक्रसद्मनि भारत // 21 वृथाचारसमारम्भः प्रेत्य चेह च नश्यति // 7 योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत् / साहसे वर्तमानानां निकृतीनां दुरात्मनाम् / स शंतनुर्महातेजाः पितुस्तव पितामहः / सर्वसामर्थ्य लिप्सूनां पापो भवति निश्चयः // 8 प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना // 22 अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः / सम्यक्चासौ महावीर्यः कुलधुर्य इव स्थितः / निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ // 9 पितॄन्देवांस्तथा विप्रान्पूजयित्वा महायशाः / आर्टिषेणस्य राजर्षेः प्राप्य भूयस्त्वमाश्रमम् / सप्त मुख्यान्महामेधानाहरद्यमुनां प्रति // 23 तामिस्रं प्रथमं पक्षं वीतशोकभयो वस // 10 अधिराजः स राजंस्त्वां शंतनुः प्रपितामहः / अलकाः सह गन्धर्वैयक्षैश्च सह राक्षसैः / स्वर्गजिच्छकलोकस्थः कुशलं परिपृच्छति // 24 मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः / वैशंपायन उवाच / रक्षन्तु त्वा महाबाहो सहितं द्विजसत्तमैः॥ 11 / ततः शक्तिं गदां खड्गं धनुश्च भरतर्षभ / - 603 -