________________ 8. 157. 45 ] महामारते [ 3. 158.2 सा लोहितमहावृष्टिरभ्यवर्षन्महाबलम् / गदायुद्धसमाचारं बुध्यमानः स वीर्यवान् / कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः॥४५ व्यंसयामास तं तस्य प्रहार भीमविक्रमः // 60 भीमबाहुबलोत्सृष्टैबहुधा यक्षरक्षसाम् / ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम्। विनिकृत्तान्यदृश्यन्त शरीराणि शिरांसि च // 46 तस्मिन्नेवान्तरे धीमान्प्रजहाराथ राक्षसः॥ 61 ' प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम् / सा भुजं भीमनिर्हादा भित्त्वा भीमस्य दक्षिणम् / ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव // 47 साग्निज्वाला महारौद्रा पपात सहसा भुवि // 62 स रश्मिभिरिवादित्यः शरैररिनिघातिभिः / सोऽतिविद्धो महेष्वासः शक्त्यामितपराक्रमः / सर्वानार्छन्महाबाहुर्बलवान्सत्यविक्रमः // 48 गदां जग्राह कौरव्यो गदायुद्धविशारदः॥ 63 अभितर्जयमानाश्च रुवन्तश्च महारवान् / तां प्रगृह्योन्नदन्भीमः सर्वशैक्यायसी गदाम् / ' न मोहं भीमसेनस्य ददृशुः सर्वराक्षसाः॥४९ तरसा सोऽभिदुद्राव मणिमन्तं महाबलम् / / 64 ते शरैः क्षतसर्वाङ्गा भीमसेनभयार्दिताः / दीप्यमानं महाशूलं प्रगृह्य मणिमानपि / ' भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः / / 50 प्राहिणोद्भीमसेनाय वेगेन महता नदन् // 65 उत्सृज्य ते गदाशूलानसिशक्तिपरश्वधान् / भक्त्वा शूलं गदाग्रेणं गदायुद्धविशारदः / दक्षिणां दिशमाजग्मुत्रासिता दृढधन्वना // 51 अभिदुद्राव तं तूर्णं गरुत्मानिव पन्नगम् / / 66 सत्र शूलगदापाणिव्यूढोरस्को महाभुजः / सोऽन्तरिक्षमभिप्लुत्य विधूय सहसा गदाम् / सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः // 52 प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि // 67 अदर्शयदधीकारं पौरुषं च महाबलः / सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरंहसा / स तान्दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत् / / 53 हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह॥६८ एकेन बहवः संख्ये मानुषेण पराजिताः। तं राक्षसं भीमबलं भीमसेनेन पातितम् / प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम् // 54 ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम् // 69 एवमाभाष्य तान्सर्वान्न्यवर्तत स राक्षसः / तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः / शक्तिशूलगदापाणिरभ्यधावञ्च पाण्डवम् // 55 भीममार्तस्वरं कृत्वा जग्मुः प्राची दिशं प्रति // 70 तमापतन्तं वेगेन प्रभिन्नमिव वारणम् / इति श्रीमहाभारते आरण्यकपर्वणि वत्सदन्तै स्त्रिभिः पार्श्व भीमसेनः समर्पयत् // 56 सप्तपञ्चाशदधिकशततमोऽध्यायः // 157 // मणिमानपि संक्रुद्धः प्रगृह्य महतीं गदाम् / 158 प्राहिणोद्भीमसेनाय परिक्षिप्य महाबलः // 57 वैशंपायन उवाच। विद्युद्रूपां महाघोरामाकाशे महतीं गदाम् / श्रुत्वा बहुविधैः शब्दैर्नाद्यमाना गिरेगुहाः / शरैर्बहुभिरभ्यर्छद्भीमसेनः शिलाशितैः // 58 अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि // 1 प्रत्यहन्यन्त ते सर्वे गदामासाद्य सायकाः / धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा / न बेगं धारयामासुर्गदावेगस्य वेगिताः // 59 / भीमसेनमपश्यन्तः सर्वे विमनसोऽभवन् // 2 . -600 -