________________ 3. 155. 55] महाभारते [3. 156.82 वल्लीलतासंकटेषु कटकेषु स्थितांस्तथा // 55 एते चान्ये च बहवस्तत्र काननजा द्रुमाः / कांश्चिच्छकुनजातांश्च विटपेषूत्कटानपि / लताश्च विविधाकाराः पत्रपुष्पफलोच्चयाः / / 68 कलापरचिताटोपान्विचित्रमुकुटानिव / युधिष्ठिरस्तु तान्वृक्षान्पश्यमानो नगोत्तमे। विवरेषु तरूणां च मुदितान्ददृशुश्च ते // 56 भीमसेनमिदं वाक्यमब्रवीन्मधुराक्षरम् // 69 सिन्धुवारानथोद्दामान्मन्मथस्येव तोमरान् / पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः / सुवर्णकुसुमाकीर्णानिगरीणां शिखरेषु च // 57 अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर // 70 कर्णिकारान्विरचितान्कर्णपूरानिवोत्तमान् / लताभिश्चैव बह्वीभिः पुष्पिताः पादपोत्तमाः / अथापश्यन्कुरबकान्वनराजिषु पुष्पितान् / संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु // 71 कामवश्योत्सुककरान्कामस्येव शरोत्करान् // 58 शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम् / तथैव वनराजीनामुदारान्रचितानिव / नर्दतां शृणु निर्घोषं भीम पर्वतसानुषु // 72 विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव // 59 चकोराः शतपत्राश्च मत्तकोकिलशारिकाः / तथानङ्गशराकारान्सहकारान्मनोरमान् / पत्रिणः पुष्पितानेतान्संश्लिष्यन्ति महाद्रुमान् // 73 अपश्यन्भ्रमरारावान्मञ्जरीभिर्विराजितान् // 60 रक्तपीतारुणाः पार्थ पादपाग्रगता द्विजाः। हिरण्यसदृशैः पुष्पैर्दावाग्निसदृशैरपि / परस्परमुदीक्षन्ते बहवो जीवजीवकाः // 74 लोहितैरञ्जनाभैश्च वैडूर्यसदृशैरपि // 61 हरितारुणवर्णानां शाद्वलानां समन्ततः / तथा शालांस्तमालांश्च पाटल्यो बकुलानि च / सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि // 75 माला इव समासक्ताः शैलानां शिखरेषु च // 62 वदन्ति मधुरा वाचः सर्वभूतमनोनुगाः। एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः। भृङ्गराजोपचक्राश्च लोहपृष्ठाश्च पत्रिणः // 76 गजसंघसमाबाधं सिंहव्याघ्रसमायुतम् // 63 चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः / शरभोन्नादसंघुष्टं नानारावनिनादितम् / एते वैडूर्यवर्णाभं क्षोभयन्ति महत्सरः // 77 सर्वर्तुफलपुष्पाढयं गन्धमादनसानुषु // 64 बहुतालसमुत्सेधाः शैलंशृङ्गात्परिच्युताः / पीता भास्वरवर्णाभा बभूवुर्वनराजयः / नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्त्यमूः // 78 नात्र कण्टकिनः केचिन्नात्र केचिदपुष्पिताः / भास्कराभप्रभा भीम शारदाभ्रघनोपमाः / स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु // 65 शोभयन्ति महाशैलं नानारजतधातवः // 79 . विमलस्फटिकाभानि पाण्डुरच्छदनैर्द्विजैः / क्वचिदञ्जनवर्णाभाः कचित्काञ्चनसंनिभाः।। राजहंसैरुपेतानि सारसाभिरुतानि च / धातवो हरितालस्य कचिद्धिमुलकस्य च // 80 सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु // 66 मनःशिलागुहाश्चैव संध्याभ्रनिकरोपमाः। पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च / शशलोहितवर्णाभाः कचिद्वैरिकधातवः // 81 गन्धवन्ति च माल्यानि रसवन्ति फलानि च।। सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः / अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु // 67 / एते बहुविधाः शैलं शोभयन्ति महाप्रभाः // 82 - 596 -